Occurrences

Harivaṃśa

Harivaṃśa
HV, 5, 2.1 tasya putro 'bhavad veno nātyarthaṃ dhārmiko 'bhavat /
HV, 9, 15.1 sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ /
HV, 9, 24.1 revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ /
HV, 9, 33.1 tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ /
HV, 9, 35.1 kṣatriyā bharataśreṣṭha dikṣu sarvāsu dhārmikāḥ /
HV, 9, 47.1 kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ /
HV, 10, 24.2 nātyarthaṃ dhārmikas tāta sa hi dharmayuge 'bhavat //
HV, 10, 67.2 nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ //
HV, 15, 15.3 bṛhaddharmeti vikhyāto rājā paramadhārmikaḥ //
HV, 16, 19.3 vaidhaso mātṛvartī ca vyādhāḥ paramadhārmikāḥ //
HV, 18, 4.1 aṇuho nāma tasyāsīt putraḥ paramadhārmikaḥ /
HV, 23, 19.1 mahāmanā nāma suto mahāsālasya dhārmikaḥ /
HV, 23, 43.2 matinārasutāś cāsaṃs trayaḥ paramadhārmikāḥ //
HV, 23, 44.1 taṃsurogho 'pratirathaḥ subāhuś caiva dhārmikaḥ /
HV, 23, 71.2 suto 'bhavan mahātejā rājā paramadhārmikaḥ /
HV, 23, 110.1 parīkṣitas tu tanayo dhārmiko janamejayaḥ /
HV, 23, 135.1 sahasradasya dāyādās trayaḥ paramadhārmikāḥ /
HV, 26, 21.1 dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ /