Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //