Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 8, 123.3 tato bhaiṣajyasya tīkṣṇamṛdumadhyavibhāgena traividhyaṃ vibhajya yathādoṣaṃ bhaiṣajyamavacārayediti //
Ca, Śār., 6, 6.0 tadeva tasmādbheṣajaṃ samyagavacāryamāṇaṃ yugapan nyūnātiriktānāṃ dhātūnāṃ sāmyakaraṃ bhavati adhikam apakarṣati nyūnamāpyāyayati //
Ca, Indr., 11, 22.2 khādīnāṃ yugapaddṛṣṭvā bheṣajaṃ nāvacārayet //
Ca, Indr., 12, 7.1 vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam /