Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Cik., 5, 138.2 bhiṣakkumbhe samāvāpya gulmaṃ ghaṭamukhe nyaset //