Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 8, 4.0 pratidiśam upatiṣṭhate //
KauśS, 2, 1, 21.0 ādityam upatiṣṭhate //
KauśS, 2, 1, 23.0 agnim upatiṣṭhate //
KauśS, 2, 2, 13.0 upatiṣṭhate //
KauśS, 2, 3, 14.0 agnim upatiṣṭhate //
KauśS, 2, 5, 25.0 digyuktābhyāṃ namo devavadhebhyo iti upatiṣṭhate //
KauśS, 2, 8, 18.0 vaiśyaḥ sarvasvajainam upatiṣṭhata utsṛjāyuṣmann iti //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 3, 7, 18.0 dūrvāgrair añjalāv apa ānīya darśaṃ dārśībhir upatiṣṭhate //
KauśS, 3, 7, 38.0 yasyām annaṃ ity upatiṣṭhate //
KauśS, 4, 8, 19.0 uttamābhyām ādityam upatiṣṭhate //
KauśS, 5, 2, 28.0 sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 5, 5, 15.0 uttamena vācaspatiliṅgābhir udyantam upatiṣṭhate //
KauśS, 7, 1, 3.0 tṛṇāni chittvopatiṣṭhate //
KauśS, 7, 1, 11.0 svasti mātra iti niśyupatiṣṭhate //
KauśS, 7, 2, 4.0 pratidiśam upatiṣṭhate //
KauśS, 7, 8, 28.0 tvaṃ no medha ity upatiṣṭhate //
KauśS, 7, 9, 22.1 ud asya ketavo mūrdhāhaṃ viṣāsahiṃ ity udyantam upatiṣṭhate //
KauśS, 7, 10, 2.0 upatiṣṭhate //
KauśS, 8, 2, 3.0 pratidiśaṃ dhruveyaṃ virāḍ ity upatiṣṭhante //
KauśS, 9, 2, 8.1 athopatiṣṭhate //
KauśS, 11, 2, 41.0 sarvair upatiṣṭhanti trīṇi prabhṛtir vā //
KauśS, 11, 3, 11.1 nakṣatraṃ dṛṣṭvopatiṣṭhate nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti //
KauśS, 11, 9, 26.1 namo vaḥ pitara ity upatiṣṭhati //
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 13, 7, 4.1 rohitair upatiṣṭhate //
KauśS, 14, 1, 9.1 grīṣmas te bhūma ity upasthāya //
KauśS, 14, 4, 9.0 adbhutaṃ hi vimānotthitam upatiṣṭhante //
KauśS, 14, 4, 15.0 trir ayanam ahnām upatiṣṭhante haviṣā ca yajante //