Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 11.2 tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate //
ManuS, 1, 19.1 teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
ManuS, 1, 32.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
ManuS, 1, 92.1 ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ /
ManuS, 2, 237.1 triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate /
ManuS, 4, 20.1 yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati /
ManuS, 4, 134.2 yādṛśaṃ puruṣasyeha paradāropasevanam //
ManuS, 4, 136.1 etat trayaṃ hi puruṣaṃ nirdahed avamānitam /
ManuS, 4, 157.1 durācāro hi puruṣo loke bhavati ninditaḥ /
ManuS, 4, 243.1 dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam /
ManuS, 5, 60.1 sapiṇḍatā tu puruṣe saptame vinivartate /
ManuS, 7, 17.1 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
ManuS, 7, 100.1 etac caturvidhaṃ vidyāt puruṣārthaprayojanam /
ManuS, 7, 203.2 ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha //
ManuS, 7, 211.1 āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā /
ManuS, 8, 43.1 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
ManuS, 8, 96.2 tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ //
ManuS, 8, 98.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
ManuS, 8, 259.2 imān apy anuyuñjīta puruṣān vanagocarān //
ManuS, 8, 323.1 puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ /
ManuS, 8, 354.1 parasya patnyā puruṣaḥ sambhāṣāṃ yojayan rahaḥ /
ManuS, 9, 1.1 puruṣasya striyāś caiva dharme vartmani tiṣṭhatoḥ /
ManuS, 9, 2.1 asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam /
ManuS, 9, 12.1 arakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ /
ManuS, 9, 16.2 paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati //
ManuS, 9, 44.1 etāvān eva puruṣo yaj jāyātmā prajeti ha /
ManuS, 9, 70.2 dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam //
ManuS, 9, 297.2 karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate //
ManuS, 10, 53.1 na taiḥ samayam anvicchet puruṣo dharmam ācaran /
ManuS, 10, 58.2 puruṣaṃ vyañjayantīha loke kaluṣayonijam //
ManuS, 11, 174.1 amānuṣīṣu puruṣa udakyāyām ayoniṣu /
ManuS, 12, 44.1 cāraṇāś ca suparṇāś ca puruṣāś caiva dāmbhikāḥ /
ManuS, 12, 45.1 jhallā mallā naṭāś caiva puruṣāḥ śastravṛttayaḥ /
ManuS, 12, 84.2 kiṃcic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati /
ManuS, 12, 122.2 rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param //