Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 9.2 tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ //
ManuS, 1, 11.2 tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate //
ManuS, 1, 50.1 etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ /
ManuS, 1, 98.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
ManuS, 2, 74.1 brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā /
ManuS, 2, 80.2 brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu //
ManuS, 2, 81.2 tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham //
ManuS, 2, 144.1 ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau /
ManuS, 2, 226.1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 2, 244.2 sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam //
ManuS, 3, 3.1 taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ /
ManuS, 3, 41.2 jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ //
ManuS, 3, 89.2 brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret //
ManuS, 3, 154.2 brahmadviṣ parivittiś ca gaṇābhyantara eva ca //
ManuS, 3, 185.2 brahmadeyātmasaṃtāno jyeṣṭhasāmaga eva ca //
ManuS, 4, 182.1 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
ManuS, 4, 232.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām //
ManuS, 4, 260.2 vyapetakalmaṣo nityaṃ brahmaloke mahīyate //
ManuS, 5, 23.2 purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca //
ManuS, 5, 93.2 aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā //
ManuS, 6, 32.2 vītaśokabhayo vipro brahmaloke mahīyate //
ManuS, 8, 11.2 rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ //
ManuS, 8, 81.2 iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā //
ManuS, 8, 89.1 brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ /
ManuS, 9, 231.1 brahmahā ca surāpaś ca steyī ca gurutalpagaḥ /
ManuS, 9, 317.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasambhavam //
ManuS, 9, 318.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
ManuS, 10, 74.1 brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ /
ManuS, 11, 49.2 brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ //
ManuS, 11, 72.1 brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset /
ManuS, 11, 79.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ManuS, 11, 84.1 brahmaṇaḥ sambhavenaiva devānām api daivatam /
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
ManuS, 11, 102.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
ManuS, 11, 129.1 tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam /
ManuS, 12, 50.1 brahmā viśvasṛjo dharmo mahān avyaktam eva ca /
ManuS, 12, 55.2 caṇḍālapukkasānāṃ ca brahmahā yonim ṛcchati //
ManuS, 12, 102.2 ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate //