Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 22.1 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
ManuS, 3, 23.2 viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān //
ManuS, 3, 25.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha /
ManuS, 3, 26.2 gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau //
ManuS, 4, 187.1 na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe /
ManuS, 7, 135.1 śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet /
ManuS, 8, 214.1 dattasyaiṣoditā dharmyā yathāvad anapakriyā /
ManuS, 8, 228.2 tam anena vidhānena dharmye pathi niveśayet //
ManuS, 9, 110.2 pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā //
ManuS, 9, 151.2 dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit //
ManuS, 9, 232.2 śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //
ManuS, 9, 247.1 evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ /
ManuS, 10, 7.2 dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim //
ManuS, 10, 115.1 sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ /
ManuS, 10, 119.2 śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim //
ManuS, 11, 22.2 śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet //