Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Nāradasmṛti

Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 5.2 tad eṣa savitā vibhaktābhyaḥ prajābhyo vibhajaty apy oṣadhibhyo 'pi vanaspatibhyaḥ /
ŚBM, 10, 2, 6, 6.1 tad etad ṛcābhyuktaṃ vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ savitāraṃ nṛcakṣasam iti /
Ṛgveda
ṚV, 1, 22, 7.1 vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ /
ṚV, 1, 27, 6.1 vibhaktāsi citrabhāno sindhor ūrmā upāka ā /
ṚV, 6, 36, 1.2 satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam //
ṚV, 7, 18, 24.1 yasya śravo rodasī antar urvī śīrṣṇe śīrṣṇe vibabhājā vibhaktā /
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
Nāradasmṛti
NāSmṛ, 2, 1, 2.2 vibhaktā hy avibhaktā vā yas tām udvahate dhuram //