Occurrences

Śāṅkhāyanāraṇyaka
Nāradasmṛti
Suśrutasaṃhitā
Tantrāloka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 3.0 vāṅ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 4.0 prāṇo nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 5.0 śrotraṃ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 6.0 mano nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 7.0 prajñā nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
Nāradasmṛti
NāSmṛ, 2, 19, 14.1 svadeśaghātino ye syus tathā panthāvarodhinaḥ /
Suśrutasaṃhitā
Su, Nid., 1, 90.2 vātāṣṭhīlāṃ vijānīyādbahirmārgāvarodhinīm //
Su, Nid., 16, 60.1 śopho mahānannajalāvarodhī tīvrajvaro vātagater nihantā /
Tantrāloka
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //