Occurrences

Ṛgveda
Buddhacarita
Kirātārjunīya
Pañcārthabhāṣya
Yājñavalkyasmṛti
Kathāsaritsāgara
Tantrāloka
Kokilasaṃdeśa

Ṛgveda
ṚV, 2, 15, 6.2 ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra //
Buddhacarita
BCar, 5, 68.1 turagāvacaraṃ sa bodhayitvā javinaṃ chandakamitthamityuvāca /
Kirātārjunīya
Kir, 6, 10.1 upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 23, 7.0 ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam //
Yājñavalkyasmṛti
YāSmṛ, 2, 109.1 samakālam iṣuṃ muktam ānīyānyo javī naraḥ /
Kathāsaritsāgara
KSS, 5, 2, 291.2 utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma //
Tantrāloka
TĀ, 19, 45.1 javī tathātmā saṃsuptāmarśo 'pyevaṃ prabudhyate /
Kokilasaṃdeśa
KokSam, 1, 75.1 śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī tiṣṭhannaśve javini mṛgayākautukī saṃcareta /