Occurrences

Mahābhārata
Aṣṭāṅgasaṃgraha
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Āyurvedadīpikā

Mahābhārata
MBh, 5, 38, 21.2 teṣām evānanuṣṭhānaṃ paścāttāpakaraṃ mahat //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā /
Yājñavalkyasmṛti
YāSmṛ, 3, 219.1 vihitasyānanuṣṭhānān ninditasya ca sevanāt /
Garuḍapurāṇa
GarPur, 1, 105, 1.1 vihitasyānanuṣṭhānānninditasya ca sevanāt /
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 3, 70.6 kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivīpateḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //