Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 14, 9.1 atha sādhāraṇe kāle śuddhasaṃbhojitātmanaḥ /
Suśrutasaṃhitā
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 105.2 saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam //
Garuḍapurāṇa
GarPur, 1, 96, 16.1 saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam /
GarPur, 1, 124, 23.1 vratī dvādaśa saṃbhojya dīpadaḥ svargam āpnuyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 158, 20.1 viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 159, 94.2 paścāt saṃbhojayed viprān svayaṃ caiva vimatsaraḥ //