Occurrences

Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Rājanighaṇṭu
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 108, 13.5 mahākuṇḍaśca kuṇḍaśca kuṇḍajaścitrajastathā //
Manusmṛti
ManuS, 3, 156.2 śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau //
ManuS, 3, 174.1 paradāreṣu jāyete dvau sutau kuṇḍagolakau /
ManuS, 3, 174.2 patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //
Amarakośa
AKośa, 2, 300.1 amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ /
Kūrmapurāṇa
KūPur, 1, 23, 32.2 śāstraṃ pravartayāmāsa kuṇḍagolādibhiḥ śrutam //
KūPur, 1, 23, 33.2 pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham //
KūPur, 2, 21, 41.1 kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ /
Liṅgapurāṇa
LiPur, 2, 19, 4.1 strīśūdrāṇāṃ kathaṃ vāpi kuṇḍagolādināṃ tu vā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 222.2 avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ //
Rājanighaṇṭu
RājNigh, 0, 2.1 karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 23.1 tadvat parastriyāḥ putrau dvau smṛtau kuṇḍagolakau /
ParDhSmṛti, 4, 23.2 patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 10.2 yakṣo yakṣādhipaḥ śreṣṭhastasya kuṇḍo 'bhavat sutaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 9.1 kunakhī vṛṣalī steyī vārddhuṣyaḥ kuṇḍagolakau /