Occurrences

Aitareya-Āraṇyaka
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Āpastambagṛhyasūtra
Aṣṭādhyāyī

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
Taittirīyasaṃhitā
TS, 6, 1, 7, 12.0 niṣṭarkyam badhnāti prajānām prajananāya //
Āpastambagṛhyasūtra
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 123.0 chandasi niṣṭarkyadevahūyapraṇīyonnīyocchiṣyamaryastaryādhvaryakhanyakhānyadevayajyāpṛcchyapratiṣīvyabrahmavādyabhāvyastāvyopacāyyapṛḍāni //