Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṃśatikākārikā
Viṃśatikāvṛtti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasādhyāya
Śukasaptati
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Sātvatatantra

Buddhacarita
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 3, 28.2 bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā //
BCar, 4, 21.1 evamādīnṛṣīṃstāṃstān anayanvikriyāṃ striyaḥ /
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
Mahābhārata
MBh, 1, 10, 6.3 kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ //
MBh, 1, 10, 7.4 brāhmaṇasya tu śāpena prāpto 'haṃ vikriyām imām /
MBh, 1, 92, 27.6 hāvabhāvavilāsaiśca locanāñcalavikriyaiḥ /
MBh, 3, 246, 19.2 na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā //
MBh, 4, 19, 2.1 vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa /
MBh, 11, 5, 5.2 abhyucchrayaśca romṇāṃ vai vikriyāśca paraṃtapa //
MBh, 12, 156, 19.1 dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām /
MBh, 12, 290, 98.1 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ /
MBh, 12, 291, 20.1 eṣa vai vikriyāpannaḥ sṛjatyātmānam ātmanā /
MBh, 12, 305, 11.2 prakṛter vikriyāpattiḥ ṣaṇmāsānmṛtyulakṣaṇam //
MBh, 12, 328, 14.1 tasmāt sarvāḥ pravartante sargapralayavikriyāḥ /
MBh, 14, 4, 10.1 sa pitur vikriyāṃ dṛṣṭvā rājyānnirasanaṃ tathā /
Manusmṛti
ManuS, 5, 25.2 yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā //
Rāmāyaṇa
Rām, Ay, 16, 59.2 sarvalokātigasyeva lakṣyate cittavikriyā //
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Saundarānanda
SaundĀ, 3, 19.2 niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām //
SaundĀ, 8, 2.2 dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate //
SaundĀ, 10, 59.1 dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 3.2 daśabhir daśa saṃkṣobhya ceto nayati vikriyām //
AHS, Utt., 27, 9.2 saṃkṣobhād api yad gacched vikriyāṃ tad vivarjayet //
Daśakumāracarita
DKCar, 2, 2, 120.1 śaye 'haṃ bhāvitaviṣavegavikriyaḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
Kirātārjunīya
Kir, 2, 25.1 iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam /
Kir, 10, 38.2 avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ //
Kumārasaṃbhava
KumSaṃ, 3, 34.2 prayatnasaṃstambhitavikriyāṇāṃ kathaṃcid īśā manasāṃ babhūvuḥ //
KumSaṃ, 4, 41.2 atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt //
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
KumSaṃ, 6, 29.2 vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ //
KumSaṃ, 8, 65.2 vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā //
KumSaṃ, 8, 78.1 pārvatī tadupayogasambhavāṃ vikriyām api satāṃ manoharām /
Kāmasūtra
KāSū, 6, 3, 3.1 viraktaṃ ca nityam eva prakṛtivikriyāto vidyāt mukhavarṇācca //
Matsyapurāṇa
MPur, 155, 14.1 snehenāpyavamānena ninditenaiti vikriyām /
Suśrutasaṃhitā
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /
Viṃśatikākārikā
ViṃKār, 1, 19.1 maraṇaṃ paravijñaptiviśeṣādvikriyā yathā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 169.2 asnehā api godhūmayavagorasavikriyāḥ //
YāSmṛ, 3, 165.2 vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ //
Śatakatraya
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 24.2 manasāṃśena yenāsau vikriyāṃ pratipadyate //
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 4, 20, 23.2 varānvibho tvadvaradeśvarādbudhaḥ kathaṃ vṛṇīte guṇavikriyātmanām /
BhāgPur, 11, 6, 17.1 tat tasthūṣaś ca jagataś ca bhavān adhīśo yan māyayotthaguṇavikriyayopanītān /
Bhāratamañjarī
BhāMañj, 1, 911.2 kimakāraṇamasmāsu gatavānasi vikriyām //
BhāMañj, 1, 1007.2 putra tvamapi kopāgniṃ tyaja mā vikriyā gamaḥ //
BhāMañj, 1, 1172.2 rājannadyāpi manye no vikriyāṃ samupāgataḥ //
BhāMañj, 5, 455.1 prāptavānatinirbandhādgālavo duḥkhavikriyām /
BhāMañj, 7, 794.2 drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ //
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 560.2 vidāritākṣaṃ putraṃ ca jagādācchādya vikriyām //
BhāMañj, 13, 641.2 svakarmabhiḥ pare loke tyajata snehavikriyām //
BhāMañj, 13, 690.1 na hyetadbhakṣyate hema vane vigatavikriye /
BhāMañj, 13, 743.2 dahyamāne 'pi nagare nābhajadduḥkhavikriyām //
BhāMañj, 13, 1686.1 kaṇṭakenāpi saṃspṛṣṭā yānti kāmapi vikriyām /
Garuḍapurāṇa
GarPur, 1, 91, 14.1 vikriyārahitaṃ caiva vedāntairvedyameva ca /
GarPur, 1, 96, 68.1 asnehā api godhūmayavagorasavikriyāḥ /
Hitopadeśa
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 87.2 sādhoḥ prakopitasyāpi mano nāyāti vikriyām /
Hitop, 1, 96.2 snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām /
Hitop, 4, 29.1 satyo 'nupālayan satyaṃ saṃdhito naiti vikriyām /
Hitop, 4, 54.2 sa saṃdhito 'py asādhutvād acirād yāti vikriyām //
Kathāsaritsāgara
KSS, 1, 5, 25.2 sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ //
Rasaratnasamuccaya
RRS, 11, 68.2 kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ //
Rasādhyāya
RAdhy, 1, 31.2 vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //
Śukasaptati
Śusa, 14, 4.2 mano 'pi vikriyāṃ yasminyāti saṃyamināṃ kila //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 4.2 ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
Sātvatatantra
SātT, 1, 26.1 rasagandhāv ime sarve smṛtāḥ prakṛtivikriyāḥ /