Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 1, 68, 23.2 bhartāram abhisamprekṣya kruddhā vacanam abravīt //
MBh, 1, 139, 23.1 sāhaṃ tvām abhisamprekṣya devagarbhasamaprabham /
MBh, 3, 255, 57.1 saindhavaṃ tvabhisamprekṣya parākrāntaṃ palāyane /
MBh, 3, 263, 27.1 sa rāmam abhisamprekṣya kṛṣyate yena tanmukham /
MBh, 5, 92, 41.1 tatastān abhisamprekṣya nāradapramukhān ṛṣīn /
MBh, 5, 103, 36.3 rādheyam abhisamprekṣya jahāsa svanavat tadā //
MBh, 6, 21, 6.2 viṣaṇṇam abhisamprekṣya tava rājann anīkinīm //
MBh, 7, 53, 18.1 tam ārtam abhisamprekṣya rājā kila sa saindhavaḥ /
MBh, 7, 131, 78.2 viṣaṇṇam abhisamprekṣya putraṃ te drauṇir abravīt //
MBh, 7, 165, 18.2 abravīd abhisamprekṣya droṇam asyantam antikāt //
MBh, 12, 12, 1.3 rājānam abhisamprekṣya sarvadharmabhṛtāṃ varam //
MBh, 12, 14, 5.2 bhartāram abhisamprekṣya tato vacanam abravīt //
MBh, 13, 20, 71.1 atharṣir abhisamprekṣya striyaṃ tāṃ jarayānvitām /
Rāmāyaṇa
Rām, Bā, 29, 12.2 lakṣmaṇaṃ tv abhisamprekṣya rāmo vacanam abravīt //
Rām, Ay, 34, 2.2 na cainam abhisamprekṣya pratyabhāṣata durmanāḥ //
Rām, Yu, 59, 94.1 tānmoghān abhisamprekṣya lakṣmaṇaḥ paravīrahā /