Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāmasūtra
Matsyapurāṇa
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 2, 50, 20.1 adrohe samayaṃ kṛtvā cicheda namuceḥ śiraḥ /
MBh, 3, 195, 31.2 sakhyaṃ ca viṣṇunā me syād bhūteṣvadroha eva ca /
MBh, 3, 198, 87.2 adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 3, 281, 34.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 3, 292, 11.2 āgamāś ca tathā putra bhavantvadrohacetasaḥ //
MBh, 6, BhaGī 16, 3.1 tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā /
MBh, 12, 21, 10.2 adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ //
MBh, 12, 21, 11.1 adrohaḥ satyavacanaṃ saṃvibhāgo dhṛtiḥ kṣamā /
MBh, 12, 60, 7.2 prajanaḥ sveṣu dāreṣu śaucam adroha eva ca //
MBh, 12, 65, 20.2 bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca //
MBh, 12, 79, 14.2 dānena tapasā yajñair adroheṇa damena ca /
MBh, 12, 80, 4.2 adroho nābhimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 12, 124, 64.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 147, 21.2 pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa //
MBh, 12, 156, 21.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 182, 4.1 satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā /
MBh, 12, 251, 11.2 adroham avisaṃvādaṃ pravartante tadāśrayāḥ /
MBh, 12, 254, 6.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
MBh, 12, 254, 22.2 evaṃ yaḥ sādhubhir dāntaścared adrohacetasā //
MBh, 12, 262, 37.2 adroho nābhimānaśca hrīstitikṣā śamastathā //
MBh, 13, 37, 8.2 adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ //
MBh, 14, 93, 93.1 adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam /
MBh, 15, 35, 9.2 nirvairatā mahārāja satyam adroha eva ca //
Manusmṛti
ManuS, 4, 2.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
ManuS, 4, 148.2 adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm //
Rāmāyaṇa
Rām, Ār, 68, 13.2 adrohāya samāgamya dīpyamāne vibhāvasau //
Kāmasūtra
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
Matsyapurāṇa
MPur, 143, 31.2 adrohaścāpyalobhaśca damo bhūtadayā śamaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 1.2 iti bhītaḥ prajādrohāt sarvadharmavivitsayā /
Bhāratamañjarī
BhāMañj, 1, 270.2 adrohaḥ sādhuvṛttānāṃ vilāsasadanaṃ śriyaḥ //
Kathāsaritsāgara
KSS, 3, 2, 84.2 adrohapratyayaṃ rājño magadheśamakārayat //