Occurrences

Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccayabodhinī

Gopathabrāhmaṇa
GB, 1, 2, 4, 8.0 taiś cet striyaṃ parāharaty anagnir iva śiṣyate //
Vasiṣṭhadharmasūtra
VasDhS, 3, 1.1 aśrotriyā ananuvākyā anagnayo vā śūdrasadharmāṇo bhavanti //
VasDhS, 5, 10.1 udakyās tv āsate yeṣāṃ ye ca kecid anagnayaḥ /
VasDhS, 9, 11.0 vṛkṣamūlaniketana ūrdhvaṃ ṣaḍbhyo māsebhyo 'nagnir aniketaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 10.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
Āpastambagṛhyasūtra
ĀpGS, 20, 11.1 gavāṃ mārge 'nagnau kṣetrasya patiṃ jayate //
Mahābhārata
MBh, 1, 86, 12.1 anagnir aniketaśca agotracaraṇo muniḥ /
MBh, 12, 37, 41.2 yathā hutam anagnau ca tathaiva syānnirākṛtau //
MBh, 12, 159, 24.1 udakyā hyāsate ye ca ye ca kecid anagnayaḥ /
MBh, 12, 177, 9.1 adravatvād anagnitvād abhaumatvād avāyutaḥ /
MBh, 12, 237, 5.2 anagnir aniketaḥ syād grāmam annārtham āśrayet //
MBh, 13, 24, 20.1 anagnayaśca ye viprā mṛtaniryātakāśca ye /
Manusmṛti
ManuS, 2, 47.2 anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ //
ManuS, 6, 25.2 anagnir aniketaḥ syān munir mūlaphalāśanaḥ //
ManuS, 6, 43.1 anagnir aniketaḥ syād grāmam annārtham āśrayet /
Agnipurāṇa
AgniPur, 20, 16.2 agnisvāttā barhiṣado 'nagnayaḥ sāgnayo hy ajāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 40.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyam ato 'nyathā //
Kūrmapurāṇa
KūPur, 2, 22, 83.1 anagniradhvago vāpi tathaiva vyasanānvitaḥ /
KūPur, 2, 27, 33.2 anagniraniketaḥ syānmunirmokṣaparo bhavet //
Matsyapurāṇa
MPur, 40, 12.1 anagniraniketaś cāpyagotracaraṇo muniḥ /
Suśrutasaṃhitā
Su, Cik., 38, 63.1 medasvināmanagnīnāṃ kapharogāśanadviṣām /
Viṣṇusmṛti
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 42.2 niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ //
Bhāratamañjarī
BhāMañj, 1, 913.1 apuraskṛtaviprāṇām anagnīnām ajāpinām /
BhāMañj, 13, 1414.2 anagnayaḥ sattrabhujaḥ kṣattriyāḥ kṣetrajīvinaḥ //
Garuḍapurāṇa
GarPur, 1, 88, 3.1 anagnimaniketaṃ tam ekāhāram anāśramam /
GarPur, 1, 131, 3.1 anagnipakvam aśnīyān mucyate brahmahatyayā /
GarPur, 1, 164, 39.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 97.2, 4.0 atra uṣṇavīryaiḥ kṣārāmlaiḥ saha bhūmyadhaḥsthāpanena taduṣmaṇā anagnisvedo bodhyaḥ //