Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Parāśaradharmasaṃhitā

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 3.1 tān abravīt sāmnānṛcena svargaṃ lokam prayāteti /
JUB, 1, 15, 3.2 te sāmnānṛcena svargaṃ lokam prāyan //
Jaiminīyabrāhmaṇa
JB, 1, 259, 13.0 yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi //
Kāṭhakasaṃhitā
KS, 21, 5, 67.0 tasmād apikakṣe hṛdayam anṛcaṃ bhavati //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 13.5 prajāpater hṛdayam anṛcam apipakṣe //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 11.0 apipakṣe prajāpateḥ sāmānṛcaṃ gāyati //
Mahābhārata
MBh, 5, 43, 24.1 dvivedāścaikavedāśca anṛcaśca tathāpare /
MBh, 12, 228, 5.2 yadi vā sarvavedajño yadi vāpyanṛco 'japaḥ //
Manusmṛti
ManuS, 2, 158.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 18.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //