Occurrences

Kauśikasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Mukundamālā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 1, 6, 31.0 kumbhīpākād eva vyuddhāraṃ juhuyāt //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
Arthaśāstra
ArthaŚ, 4, 13, 33.1 sarvatra rājabhāryāgamane kumbhīpākaḥ //
Mahābhārata
MBh, 13, 117, 30.1 kumbhīpāke ca pacyante tāṃ tāṃ yonim upāgatāḥ /
Manusmṛti
ManuS, 12, 76.2 karambhavālukātāpān kumbhīpākāṃś ca dāruṇān //
Kūrmapurāṇa
KūPur, 2, 24, 8.2 kumbhīpākaṃ vaitaraṇīmasipatravanaṃ tathā //
Matsyapurāṇa
MPur, 141, 70.2 śālmalyāṃ vaitaraṇyāṃ ca kumbhīpākeddhavāluke //
Yājñavalkyasmṛti
YāSmṛ, 3, 224.1 avīcim andhatāmisraṃ kumbhīpākaṃ tathaiva ca /
Garuḍapurāṇa
GarPur, 1, 85, 11.1 asipatravane ghore kumbhīpāke ca ye gatāḥ /
GarPur, 1, 105, 6.1 avīciṃ kumbhīpākaṃ ca yānti pāpā hyapuṇyataḥ /
Mukundamālā
MukMā, 1, 5.1 nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum /
Tantrāloka
TĀ, 8, 26.1 avīcikumbhīpākākhyarauravāsteṣvanukramāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 26.1 raudrā vaitaraṇī caiva kumbhīpāko bhayāvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 21.2 narakānmocayetpretānkumbhīpākapurogamān //