Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rājanighaṇṭu
Sarvāṅgasundarā
Bhāvaprakāśa

Carakasaṃhitā
Ca, Sū., 2, 20.1 śālaparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā /
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 13.2 śāliparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā //
AHS, Utt., 6, 36.2 kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam //
AHS, Utt., 40, 15.1 madhukaṃ śāliparṇīṃ ca bhāgāṃstripalikān pṛthak /
Suśrutasaṃhitā
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Ka., 8, 52.1 śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 5.0 sthire dve śāliparṇī pṛśniparṇī ca //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 87.1 śāliparṇī sthirā saumyā triparṇyatiguhā dhruvā /
DhanvNigh, 1, 88.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣajit /
Garuḍapurāṇa
GarPur, 1, 168, 48.1 śālaparṇī pṛśniparṇī bṛhatīdvayagokṣuram /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 58.2 śāliparṇī dhruvā saumyā triparṇī pītanī sthirā //
MPālNigh, Abhayādivarga, 59.2 śāliparṇī guruśchardijvaraśvāsātisāranut //
MPālNigh, Abhayādivarga, 72.2 medā jñeyā śāliparṇī divyā medobhavādhvarā /
Rājanighaṇṭu
RājNigh, Guḍ, 31.2 kalyāṇī vajramūlī ca śāliparṇī visāriṇī //
RājNigh, Śat., 1.1 śatāhvā caiva miśreyā śāliparṇī samaṣṭhilā /
RājNigh, Śat., 17.1 syāc chāliparṇī sudalā supattrikā sthirā ca saumyā kumudā guhā dhruvā /
RājNigh, Śat., 19.2 śāliparṇī śālidalā syād ūnatriṃśadāhvayā //
RājNigh, Śat., 20.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣanut /
RājNigh, Miśrakādivarga, 26.1 śāliparṇī pṛśniparṇī bṛhatī kaṇṭakārikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 21.1 pāṇḍuphalaṃ paṭole syācchāliparṇyāṃ sthirā matā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 21.2 madhupuṣpaṃ ca śophaghnī śāliparṇīpunarnave /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 31.1 śāliparṇī sthirā saumyā triparṇī pīvarī guhā /
BhPr, 6, Guḍūcyādivarga, 32.0 śāliparṇī guruśchardijvaraśvāsātisārajit //
BhPr, 6, Guḍūcyādivarga, 47.1 śāliparṇī pṛśniparṇī vārttākī kaṇṭakārikā /