Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Kathāsaritsāgara
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
Chāndogyopaniṣad
ChU, 4, 8, 2.1 taṃ madgur upanipatyābhyuvāda satyakāma 3 iti /
Gautamadharmasūtra
GautDhS, 2, 8, 34.1 nicudārubakabalākāśukamadguṭiṭṭibhamāndhālanaktacarā abhakṣyāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Carakasaṃhitā
Ca, Sū., 27, 42.2 mṛṇālakaṇṭho madguśca kādambaḥ kākatuṇḍakaḥ //
Mahābhārata
MBh, 3, 155, 50.2 kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca /
MBh, 10, 7, 20.1 pārāvatamukhāścaiva madguvaktrāstathaiva ca /
MBh, 12, 37, 18.2 kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca //
MBh, 12, 314, 5.1 madgubhiḥ khañjarīṭaiśca vicitrair jīvajīvakaiḥ /
Manusmṛti
ManuS, 10, 48.2 medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam //
ManuS, 12, 63.1 māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ /
Rāmāyaṇa
Rām, Ār, 45, 42.1 yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api /
Amarakośa
AKośa, 2, 255.2 teṣāṃ viśeṣā hārīto madguḥ kāraṇḍavaḥ plavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 52.1 balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 318.2 madgupaṅktir ivāgacchad upanaukāruṇodaye //
Daśakumāracarita
DKCar, 2, 6, 83.1 asminn eva kṣaṇe naikanaukāparivṛtaḥ ko'pi madgurabhyadhāvat //
Harivaṃśa
HV, 24, 9.1 upamadgus tathā madgur mṛdaraś cārimejayaḥ /
HV, 28, 39.1 upāsaṅgas tathā madgur mṛduraś cārimardanaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 76.1 madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ //
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇusmṛti
ViSmṛ, 44, 22.1 vasāṃ madguḥ //
ViSmṛ, 50, 33.1 haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt //
Kathāsaritsāgara
KSS, 5, 1, 132.2 vināśahetur vāsāya madguḥ skandhaṃ taroriva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 8.0 madguḥ pānīyakākaḥ //