Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Śivapurāṇa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 21, 17.2 tvaddhetor yajanaparāyaṇā dvijendrā vedāṅgānyabhigamayanti sarvavedaiḥ //
MBh, 1, 42, 20.4 kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane /
MBh, 1, 53, 22.11 sa evam uktastu tadā dvijendraḥ /
MBh, 3, 240, 44.1 jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat /
MBh, 12, 92, 3.1 evam eva dvijendrāṇāṃ kṣatriyāṇāṃ viśām api /
MBh, 12, 306, 89.2 tasthau brahmā tasthivāṃścāparo yas tasmai nityaṃ mokṣam āhur dvijendrāḥ //
MBh, 13, 70, 20.2 saṃdarśayāmāsa tadā sma lokān sarvāṃstadā puṇyakṛtāṃ dvijendra //
MBh, 14, 10, 29.2 nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ calacchiśnaṃ matpradiṣṭaṃ dvijendrāḥ //
Rāmāyaṇa
Rām, Ār, 10, 64.1 so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā /
Rām, Utt, 8, 18.1 dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam /
Rām, Utt, 33, 10.2 adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam //
Kūrmapurāṇa
KūPur, 1, 28, 17.2 tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ //
KūPur, 1, 39, 45.2 yajanti yajñairvividhairdvijendrāśchandomayaṃ brahmamayaṃ purāṇam //
KūPur, 2, 22, 56.1 yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet /
Liṅgapurāṇa
LiPur, 1, 103, 69.2 udvāhe ca dvijendrāṇāṃ kṣatriyāṇāṃ dvijottamāḥ //
Matsyapurāṇa
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 168, 12.1 yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām /
Bhāratamañjarī
BhāMañj, 5, 41.1 dvijendra kauravendro 'sau gatvā sāma tvayārthyatām /
BhāMañj, 13, 35.2 śaptaḥ pūrvaṃ dvijendreṇa guruṇā bhārgavena ca //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 16.2 tuṣṭaḥ pinākī tapasāsya samanyag varapradānāya yayau dvijendrāḥ //
Kokilasaṃdeśa
KokSam, 1, 76.1 sarvotkṛṣṭā jagati viditāḥ keraleṣu dvijendrā vallīkauṇyos tadapi mahimā kāpi madhyaśritānām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 70.1 yugaṃ kaliṃ ghoramimaṃ ya iccheddraṣṭuṃ kadācinna punar dvijendraḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 60.1 evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ /
SkPur (Rkh), Revākhaṇḍa, 75, 4.3 gopradāne dvijendro 'yaṃ sarvapāpakṣayaṃkaraḥ //