Occurrences

Atharvaveda (Śaunaka)
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Manusmṛti
Agnipurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 9, 10, 5.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam ichantī manasābhyāgāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 45.1 rūpeṇa vo rūpam abhyāgāṃ tutho vo viśvavedā vibhajatu /
Mahābhārata
MBh, 1, 73, 14.1 atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ /
MBh, 1, 92, 26.2 sā ca śaṃtanum abhyāgād alakṣmīm apakarṣatī /
MBh, 1, 92, 36.5 sā ca śaṃtanum abhyāgāt sākṣāllakṣmīr ivāparā //
MBh, 1, 100, 15.2 ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam /
MBh, 1, 222, 17.1 tatastīkṣṇārcir abhyāgājjvalito havyavāhanaḥ /
MBh, 3, 31, 3.1 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham /
MBh, 7, 25, 14.2 cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ //
MBh, 8, 8, 21.2 madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūrgataḥ //
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 13, 41, 1.3 idam antaram ityevaṃ tato 'bhyāgād athāśramam //
Manusmṛti
ManuS, 10, 108.1 kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm /
Agnipurāṇa
AgniPur, 5, 14.3 ayodhyāṃ bharato 'bhyāgāt saśatrughno yudhājitaḥ //
Matsyapurāṇa
MPur, 27, 14.1 atha taṃ deśamabhyāgādyayātirnahuṣātmajaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 32.2 kṛṣṇasya nārado 'bhyāgād āśramaṃ prāg udāhṛtam //
Garuḍapurāṇa
GarPur, 1, 143, 18.2 rākṣasyā prerito 'bhyāgādrāvaṇo haraṇāya hi //
Kathāsaritsāgara
KSS, 2, 5, 47.1 tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā /
KSS, 3, 4, 397.2 praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam //
KSS, 6, 1, 104.1 kanyāyāṃ mayi cābhyāgād ekastatrātithir muniḥ /