Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Gorakṣaśataka
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 18.2 ardhāṅgulocchritodvṛttakarṇikaṃ ca tadūrdhvataḥ //
AHS, Sū., 26, 25.1 ārārdhāṅgulavṛttāsyā tatpraveśā tathordhvataḥ /
Kūrmapurāṇa
KūPur, 2, 44, 102.1 mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 58.1 bhūrbhuvaḥsvarmahastatra naśyate cordhvato na ca /
LiPur, 1, 6, 10.1 vadāmi pṛthagadhyāyasaṃsthitaṃ vastadūrdhvataḥ /
LiPur, 1, 17, 40.1 mano'nilajavo bhūtvā gato'haṃ cordhvataḥ surāḥ /
LiPur, 1, 45, 23.1 talānāṃ caiva sarveṣāmūrdhvataḥ saptasaptamāḥ /
LiPur, 1, 54, 23.1 ūrdhvataś ca karaṃ tyaktvā sabhāṃ brāhmīmanuttamām /
LiPur, 1, 98, 168.2 adhastāccordhvataścaiva hāhetyakṛta bhūtale //
LiPur, 2, 18, 36.2 gahvaraṃ gahanaṃ tatsthaṃ tasyāntaścordhvataḥ sthitaḥ //
LiPur, 2, 33, 6.2 śākhāṣṭakasya mānaṃ ca vistāraṃ cordhvatastathā //
Rasaprakāśasudhākara
RPSudh, 10, 32.2 prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ //
Rasaratnasamuccaya
RRS, 10, 35.2 prādeśapramitā bhittir uttaraṅgasya cordhvataḥ //
Rasendracūḍāmaṇi
RCūM, 5, 130.2 prādeśapramitā bhittiruttaraṅgasya cordhvataḥ //
Tantrāloka
TĀ, 8, 24.2 daśa koṭyo vibhorjvālā tadardhaṃ śūnyamūrdhvataḥ //
TĀ, 8, 43.2 tato bhūmyūrdhvato meruḥ sahasrāṇi sa ṣoḍaśa //
TĀ, 8, 193.2 śatarudrordhvato bhadrakālyā nīlaprabhaṃ jayam //
TĀ, 8, 198.2 vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṃ tridhā //
TĀ, 8, 272.1 guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ /
TĀ, 8, 337.2 mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā //
Ānandakanda
ĀK, 1, 4, 79.2 garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ //
ĀK, 1, 4, 91.1 vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ /
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 20, 138.1 rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye /
ĀK, 1, 21, 6.1 pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ /
ĀK, 1, 26, 205.1 prādeśapramitā bhittiruttarāṅgasya cordhvataḥ /
Gorakṣaśataka
GorŚ, 1, 68.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
GorŚ, 1, 99.2 sūryacandramasor anena vidhinā bimbadvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsatrayād ūrdhvataḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 10.2 sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ //
HYP, Tṛtīya upadeshaḥ, 11.1 kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ /
HYP, Tṛtīya upadeshaḥ, 42.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
Rasataraṅgiṇī
RTar, 3, 19.2 nālena tūrdhvataḥ śliṣṭāṃ sudṛḍhaṃ dvādaśāṅgulā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 191, 15.1 ūrdhvataścaiva savitā hyadhaḥ pūṣā viśoṣayan /