Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 5.0 āṅgiraso 'dhvaryur vāsiṣṭho brahmā vaiśvāmitro hotāyāsya udgātā kauṣītakaḥ sadasyaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 8.3 so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ //
BĀU, 1, 3, 19.1 so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ /
BĀU, 1, 3, 24.2 ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti /
BĀU, 2, 6, 3.21 panthāḥ saubharo 'yāsyād āṅgirasāt /
BĀU, 2, 6, 3.22 ayāsya āṅgirasa ābhūtes tvāṣṭrāt /
BĀU, 4, 6, 3.22 panthāḥ saubharo 'yāsyād aṅgirasāt /
BĀU, 4, 6, 3.23 ayāsya āṅgirasa ābhutestvāṣṭrāt /
Chāndogyopaniṣad
ChU, 1, 2, 12.1 tena taṃ hāyāsya udgītham upāsāṃcakre /
ChU, 1, 2, 12.2 etam u evāyāsyaṃ manyante /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 8, 2.1 tasya hāyāsya evojjagau /
JUB, 2, 8, 3.1 uttarata āgato 'yāsya āṅgirasaḥ śaryātasya mānavasyojjagau /
JUB, 2, 8, 7.4 tam ayāsya iti parokṣam ācakṣate //
JUB, 2, 8, 8.1 sa prāṇo vā ayāsyaḥ /
JUB, 2, 11, 8.1 sa eṣa evāyāsyaḥ /
JUB, 2, 11, 8.3 tasmād ayāsyaḥ /
JUB, 2, 11, 8.4 āsye ramate tasmād v evāyāsyaḥ //
Kāṭhakasaṃhitā
KS, 9, 12, 55.0 teṣāṃ mahāhavir hotāsīt satyahavir adhvaryur acittapājā agnid acittamanā upavaktānādhṛṣyaś cāpratidhṛṣyaś cābhigarā ayāsya udgātā //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 1, 39.0 ayāsya udgātā //
MS, 1, 9, 5, 12.0 ayāsya udgātā //
Pañcaviṃśabrāhmaṇa
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 11.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tām ayāsya āyāsyābhyām acyāvayat cyāvayati vṛṣṭim āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 12.0 annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
Taittirīyabrāhmaṇa
TB, 2, 2, 11, 5.7 te saptahotāraṃ yajñaṃ vidhāyāyāsyam /
Ṛgveda
ṚV, 1, 62, 7.1 dvitā vi vavre sanajā sanīḍe ayāsya stavamānebhir arkaiḥ /
ṚV, 10, 67, 1.2 turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan //
ṚV, 10, 108, 8.1 eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ /
ṚV, 10, 138, 4.1 anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṁ amṛṇad ayāsyaḥ /