Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Parāśaradharmasaṃhitā
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 3, 23, 3.1 pumāṃsaṃ putraṃ janaya taṃ pumān anujāyatām /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 71.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 2.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.1 ahar vā aśvaṃ purastān mahimānvajāyata /
BĀU, 1, 1, 2.3 rātrir enaṃ paścān mahimānvajāyata /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
Kāṭhakasaṃhitā
KS, 9, 14, 10.0 na tv enam aparo 'nujāyate //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 6, 23.0 neva tv aparo 'nujāyate //
Vārāhagṛhyasūtra
VārGS, 16, 6.5 pumāṃsaṃ garbhaṃ jāyasva tvaṃ pumān anujāyatām /
Śatapathabrāhmaṇa
ŚBM, 10, 6, 4, 1.7 ahar vā aśvaṃ purastān mahimānvajāyata /
ŚBM, 10, 6, 4, 1.9 rātrir enaṃ paścān mahimānvajāyata /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 7.1 pumāṃsaṃ putraṃ janaya taṃ pumān anujāyatām /
Ṛgvedakhilāni
ṚVKh, 2, 10, 3.1 pumāṃs te putro jāyatāṃ pumān anujāyatām /
Mahābhārata
MBh, 1, 96, 51.2 anujajñe tadā jyeṣṭhām ambāṃ kāśipateḥ sutām //
MBh, 1, 213, 79.2 anvajāyanta rājendra parasparahite ratāḥ //
MBh, 3, 9, 11.1 athavā jāyamānasya yacchīlam anujāyate /
MBh, 3, 142, 20.2 anujātaḥ sa vīryeṇa vāsudevaṃ ca śatruhā //
MBh, 3, 228, 22.3 duryodhanaṃ sahāmātyam anujajñe na kāmataḥ //
MBh, 10, 12, 30.1 samānavratacāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata /
MBh, 12, 73, 6.1 brāhmaṇo jātamātrastu pṛthivīm anvajāyata /
MBh, 12, 122, 35.1 tam ekaṃ brahmaṇaḥ putram anujātaṃ kṣupaṃ dadau /
MBh, 12, 219, 21.1 yad evam anujātasya dhātāro vidadhuḥ purā /
MBh, 13, 152, 4.2 yudhiṣṭhiraṃ sahāmātyam anujajñe nadīsutaḥ //
MBh, 14, 9, 5.2 sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ /
Manusmṛti
ManuS, 5, 58.1 dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite /
ManuS, 9, 133.1 putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate /
Rāmāyaṇa
Rām, Ay, 2, 9.1 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ /
Rām, Yu, 63, 38.2 ekastvam anujāto 'si pitaraṃ balavattaraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 17.1 dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite /
Sātvatatantra
SātT, 2, 62.2 tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi //