Occurrences

Rāmāyaṇa
Daśakumāracarita
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Rāmāyaṇa
Rām, Bā, 1, 46.1 sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm /
Rām, Bā, 1, 46.3 so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ //
Rām, Bā, 1, 47.1 śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ /
Rām, Bā, 3, 14.1 śabaryā darśanaṃ caiva hanūmaddarśanaṃ tathā /
Rām, Ār, 69, 19.2 śramaṇī śabarī nāma kākutstha cirajīvinī //
Rām, Ār, 70, 4.2 apaśyatāṃ tatas tatra śabaryā ramyam āśramam //
Rām, Ār, 70, 5.2 suramyam abhivīkṣantau śabarīm abhyupeyatuḥ //
Rām, Ār, 70, 9.2 śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā //
Rām, Ār, 70, 14.1 evam uktaḥ sa dharmātmā śabaryā śabarīm idam /
Rām, Ār, 70, 14.1 evam uktaḥ sa dharmātmā śabaryā śabarīm idam /
Rām, Ār, 70, 16.2 śabarī darśayāmāsa tāv ubhau tad vanaṃ mahat //
Rām, Ār, 70, 27.2 tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā //
Rām, Ār, 71, 1.1 divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā /
Rām, Yu, 111, 18.1 asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī /
Daśakumāracarita
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 2, 4, 33.0 śabaryā ca śmaśānābhyāśaṃ nītaḥ //
Bhāratamañjarī
BhāMañj, 13, 684.2 sa vasañśabarīsaktaḥ paryanteṣu dhanārthitām /
Garuḍapurāṇa
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
Ānandakanda
ĀK, 2, 10, 17.2 citrā mūṣakapucchī ca pratyakśreṇī ca śabarī //
ĀK, 2, 10, 19.1 kṛṣṇikā bahuparṇī ca pratyakśoṇī ca śabarī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 61.1 dṛṣṭvā sarovaraṃ tatra śabarī vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 56, 71.1 tataḥ svabharturvacanācchabarī prasthitā tadā /
SkPur (Rkh), Revākhaṇḍa, 56, 74.1 tasyāstadvacanaṃ śrutvā śabarī śābarāya vai /
SkPur (Rkh), Revākhaṇḍa, 56, 88.2 śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 89.2 uvāca śabarīṃ prītyā dehi padmāni mūlyataḥ //