Occurrences

Baudhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Maṇimāhātmya
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 72.0 gobiḍālasiṃhasaindhaveṣu upamāne //
Carakasaṃhitā
Ca, Indr., 12, 29.1 pathacchedo biḍālena śunā sarpeṇa vā punaḥ /
Mahābhārata
MBh, 8, 27, 51.1 yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale /
MBh, 9, 43, 25.1 vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ /
MBh, 12, 15, 21.1 nakulo mūṣakān atti biḍālo nakulaṃ tathā /
MBh, 12, 15, 21.2 biḍālam atti śvā rājañ śvānaṃ vyālamṛgastathā //
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 12, 136, 193.2 mūṣakaśca biḍālaśca muktāvanyonyasaṃśrayāt //
MBh, 13, 112, 52.2 biḍālaḥ sapta māsāṃstu tato jāyati mānavaḥ //
MBh, 16, 3, 7.2 śunīṣvapi biḍālāśca mūṣakā nakulīṣu ca //
Manusmṛti
ManuS, 11, 160.1 biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca /
Rāmāyaṇa
Rām, Ay, 106, 2.1 biḍālolūkacaritām ālīnanaravāraṇām /
Rām, Ār, 45, 41.2 yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca //
Amarakośa
AKośa, 2, 225.1 oturbiḍālo mārjāro vṛṣadaṃśaka ākhubhuk /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 25.2 aśubhaṃ sarvatholūkabiḍālasaraṭekṣaṇam //
AHS, Cikitsitasthāna, 1, 163.1 sarṣapāḥ sayavāḥ sarpir dhūpo viḍ vā biḍālajā /
AHS, Cikitsitasthāna, 8, 16.1 tailenāhibiḍāloṣṭravarāhavasayāthavā /
AHS, Utt., 2, 28.1 pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave /
AHS, Utt., 7, 30.1 śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam /
AHS, Utt., 28, 33.2 lepo vraṇe biḍālāsthi triphalārasakalkitam //
AHS, Utt., 38, 32.1 sindhuvārasya mūlāni biḍālāsthi viṣaṃ natam /
Bodhicaryāvatāra
BoCA, 5, 73.1 bako biḍālaścauraśca niḥśabdo nibhṛtaścaran /
Divyāvadāna
Divyāv, 16, 17.0 tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau //
Divyāv, 16, 25.0 tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Liṅgapurāṇa
LiPur, 2, 50, 41.1 tathā kṛṣṇamṛgāṇāṃ ca biḍālasya ca pūrvavat /
Matsyapurāṇa
MPur, 74, 14.1 bhuktvā ca vedaviduṣe biḍālavratavarjite /
Suśrutasaṃhitā
Su, Cik., 4, 17.2 biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya vā //
Su, Utt., 41, 36.1 kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn /
Viṣṇusmṛti
ViSmṛ, 51, 46.1 biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 366.1 otur biḍālo mārjāro vṛṣadaṃśaka ākhubhuk /
Garuḍapurāṇa
GarPur, 1, 69, 36.1 mṛlliptamatsyapuṭamadhyagataṃ tu kṛtvā paścātpacettanu tataśca biḍālapuṭyā /
Hitopadeśa
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 85.4 mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati /
Hitop, 2, 85.5 athaikadā sa mūṣikaḥ kṣudhāpīḍito bahiḥ saṃcaran biḍālena prāpto vyāpāditaśca /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 4, 16.6 tato biḍālas taṃ mūṣikaṃ khāditum upadhāvati /
Hitop, 4, 16.9 tataḥ sa biḍālaḥ kukkuraṃ dṛṣṭvā palāyate /
Kṛṣiparāśara
KṛṣiPar, 1, 67.1 biḍālā nakulāḥ sarpā ye cānye vā bileśayāḥ /
Maṇimāhātmya
MaṇiMāh, 1, 30.1 kṛṣṇabindudharo yas tu biḍālasamarocanaḥ /
MaṇiMāh, 1, 57.1 gajanetrākṛtir yas tu biḍālākṣisamaprabhaḥ /
Rasaratnasamuccaya
RRS, 15, 60.1 rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 11.1 biḍālo mūṣakārātiḥ vṛṣadaṃśo biḍālakaḥ /
Ānandakanda
ĀK, 1, 6, 23.2 vacābiḍālapālāśabījajantughnakarṣakam //
ĀK, 2, 8, 160.2 veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.2 biḍālanetrasaṃkāśaṃ nīlapītaṃ sunirmalam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 31.1 śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 60.2 biḍālasya varāhasya kākabhekasya ca tvacaḥ //
UḍḍT, 9, 28.1 vāneyasya biḍālasya gṛhītvā rudhiraṃ tataḥ /