Occurrences

Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaprakāśasudhākara

Arthaśāstra
ArthaŚ, 2, 5, 8.1 tajjātakaraṇādhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt //
ArthaŚ, 2, 5, 9.1 tatra ratnopadhāv uttamo daṇḍaḥ kartuḥ kārayituśca sāropadhau madhyamaḥ phalgukupyopadhau tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 9, 2.1 khanisārakarmāntebhyaḥ sāraṃ ratnaṃ vāpaharataḥ śuddhavadhaḥ //
Carakasaṃhitā
Ca, Vim., 8, 96.1 śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ /
Ca, Vim., 8, 107.2 te mahotsāhāḥ kriyāvantaḥ kleśasahāḥ sārasthiraśarīrā bhavantyāyuṣmantaśca //
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Lalitavistara
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 1, 105.11 yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena /
MBh, 2, 24, 22.1 gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ /
MBh, 5, 36, 41.2 nānarthayan vijānāti mitrāṇāṃ sāraphalgutām //
Manusmṛti
ManuS, 9, 55.1 etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam /
Matsyapurāṇa
MPur, 151, 24.1 dṛḍhaṃ bhārasahaṃ sāramanyadādāya kārmukam /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 17.2 pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu /
Bhāratamañjarī
BhāMañj, 5, 580.2 uvāca pāṇḍavabale rathānāṃ sāraphalgutām //
Rasaprakāśasudhākara
RPSudh, 4, 106.1 pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /