Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 68, 68.6 gādhistasya suto rājā viśvāmitrastu gādhijaḥ /
MBh, 3, 115, 17.2 tato gādhiḥ sutāṃ tasmai janyāścāsan surās tadā /
MBh, 5, 117, 4.1 purā hi kanyakubje vai gādheḥ satyavatīṃ sutām /
MBh, 9, 39, 12.1 gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi /
MBh, 9, 39, 15.1 evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā /
MBh, 9, 39, 16.1 ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca /
MBh, 12, 49, 6.2 gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ //
MBh, 12, 49, 7.2 tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ //
MBh, 12, 49, 8.2 putrārthe śrapayāmāsa caruṃ gādhestathaiva ca //
MBh, 12, 49, 13.2 gādhiḥ sadāraḥ samprāpta ṛcīkasyāśramaṃ prati //
MBh, 12, 49, 28.1 viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ /
MBh, 12, 139, 31.1 tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ /
MBh, 13, 4, 6.1 kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ /
MBh, 13, 4, 9.2 daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ //
MBh, 13, 4, 12.1 gādhir uvāca /
MBh, 13, 4, 18.1 tat tadā gādhaye tāta sahasraṃ vājināṃ śubham /
MBh, 13, 4, 19.1 tataḥ sa vismito rājā gādhiḥ śāpabhayena ca /
MBh, 13, 4, 46.1 viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī /
MBh, 13, 56, 11.1 gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ /
MBh, 13, 56, 12.2 viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam /
Rāmāyaṇa
Rām, Bā, 33, 3.2 gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm //
Rām, Bā, 33, 5.2 jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ //
Rām, Bā, 33, 6.1 sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ /
Rām, Bā, 50, 19.1 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ /
Rām, Bā, 50, 19.2 gādheḥ putro mahātejā viśvāmitro mahāmuniḥ //
Rām, Utt, 19, 5.1 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ /
Harivaṃśa
HV, 23, 84.1 sa gādhir abhavad rājā maghavān kauśikaḥ svayam /
Viṣṇupurāṇa
ViPur, 4, 7, 11.1 sa gādhir nāma putraḥ kauśiko 'bhavat //
ViPur, 4, 7, 12.1 gādhiś ca satyavatīṃ kanyām ajanayat //
ViPur, 4, 7, 14.1 gādhir apy atiroṣaṇāyātivṛddhāya brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 9.2 parāśaro gādhisuto 'tha rāma utathya indrapramadedhmavāhau //
BhāgPur, 2, 7, 44.1 ikṣvākurailamucukundavidehagādhiraghvambarīṣasagarā gayanāhuṣādyāḥ /
Bhāratamañjarī
BhāMañj, 1, 953.1 kauśikasya suto gādherviśvāmitraḥ purā nṛpaḥ /
BhāMañj, 13, 1273.1 kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat /
BhāMañj, 13, 1281.1 gādhipatnī ca kālena viśvāmitramajījanat /
Garuḍapurāṇa
GarPur, 1, 139, 6.2 gādhiḥ kuśāśvātsaṃjajñe viśvāmitrastadātmajaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 43.3 kuśanābhis tasya suto gādhis tasya hy abhūt sutaḥ //
GokPurS, 7, 52.1 tato gādheḥ suto jāto viśvāmitraḥ pratāpavān /