Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Narmamālā
Smaradīpikā
Toḍalatantra
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Cik., 2, 3, 23.0 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ /
Mahābhārata
MBh, 1, 68, 42.1 sakhāyaḥ pravivikteṣu bhavantyetāḥ priyaṃvadāḥ /
MBh, 1, 122, 28.1 sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ /
MBh, 1, 189, 49.10 nāticakramur anyonyam anyonyasya priyaṃvadāḥ /
MBh, 1, 196, 3.1 preṣyatāṃ drupadāyāśu naraḥ kaścit priyaṃvadaḥ /
MBh, 1, 201, 4.1 anyonyasya priyakarāvanyonyasya priyaṃvadau /
MBh, 3, 222, 2.1 cirasya dṛṣṭvā rājendra te 'nyonyasya priyaṃvade /
MBh, 5, 38, 10.1 anīrṣyur guptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ /
MBh, 5, 133, 32.1 teṣām agrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ /
MBh, 7, 35, 30.1 hitapriyaṃvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ /
MBh, 7, 61, 29.1 ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ /
MBh, 8, 69, 12.1 tato 'smai tad yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ /
MBh, 9, 5, 8.1 svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam /
MBh, 9, 47, 8.1 uvāca niyamajñā ca kalyāṇī sā priyaṃvadā /
MBh, 12, 86, 27.1 kulīnaḥ śīlasampanno vāgmī dakṣaḥ priyaṃvadaḥ /
MBh, 13, 23, 28.2 sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ //
Rāmāyaṇa
Rām, Bā, 37, 22.2 saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ //
Rām, Ay, 21, 2.1 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 21, 18.1 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 29, 11.1 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ /
Rām, Ay, 104, 14.2 bhṛśaṃ samprārthayāmāsa rāmam evaṃ priyaṃvadaḥ //
Rām, Ār, 15, 4.1 ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada /
Rām, Su, 24, 7.2 bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃvadam //
Rām, Su, 33, 20.2 deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 27.1 priyāḥ priyaṃvadāḥ nāryaścandanārdrakarastanāḥ /
AHS, Utt., 40, 40.2 priyaṃvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṃ narasya //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 25.1 tam atyāsannam āsīnam atimātrapriyaṃvadam /
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kumārasaṃbhava
KumSaṃ, 5, 28.2 tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 39.2 ugraḥ paśupatis tārkṣyaḥ priyabhaktaḥ priyaṃvadaḥ //
LiPur, 2, 20, 30.1 ārjavā mārdavāḥ svasthā anukūlāḥ priyaṃvadāḥ /
Suśrutasaṃhitā
Su, Sū., 19, 7.1 tasmin suhṛdbhir anukūlaiḥ priyaṃvadair upāsyamāno yatheṣṭamāsīta //
Su, Sū., 19, 8.2 āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ //
Bhāratamañjarī
BhāMañj, 1, 1304.2 kṛtvā drupadāṃ prītyā praṇanāma priyaṃvadām //
BhāMañj, 5, 221.1 tiṣṭhanti vibhaveṣveva rājñāṃ dhūrtāḥ priyaṃvadāḥ /
Garuḍapurāṇa
GarPur, 1, 108, 18.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā priyaṃvadā /
GarPur, 1, 110, 20.1 śatrorapatyāni priyaṃvadāni nopekṣitavyāni budhairmanuṣyaiḥ /
Hitopadeśa
Hitop, 3, 106.1 vaidyo guruś ca mantrī ca yasya rājñaḥ priyaṃvadāḥ /
Mātṛkābhedatantra
MBhT, 2, 18.3 bindusthānaṃ sahasraṃ tu puṣpamadhye priyaṃvade //
MBhT, 3, 3.2 bhojanasya vidhānaṃ yat tac chṛṇuṣva priyaṃvade //
MBhT, 3, 32.1 brāhmaṇasya mahāmokṣaṃ madyapāne priyaṃvade /
MBhT, 10, 12.2 sa eva siddhim āpnoti phalaṃ samyak priyaṃvade //
Narmamālā
KṣNarm, 3, 96.2 babhūva sarvapraṇataścāṭukāraḥ priyaṃvadaḥ //
Smaradīpikā
Smaradīpikā, 1, 21.1 alpabhug dhārmikaś caiva satyavādī priyaṃvadaḥ /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 22.2 pramāṇaṃ kathitaṃ sarvaṃ manuṣyasya priyaṃvade //
Śukasaptati
Śusa, 10, 1.2 kiṃ kartavyaṃ mayā kīra tvaṃ vadādya priyaṃvada /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 88, 7.1 tīvratejā vighoraś ca jīvatputraḥ priyaṃvadaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 112.1 sarvāṅgarucire vipre sadvṛtte ca priyaṃvade /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 14.1 priyaṃvadaḥ priyakaraḥ priyadaḥ priyasaṃjanaḥ /