Occurrences

Gopathabrāhmaṇa
Daśakumāracarita
Kirātārjunīya
Bhāratamañjarī
Kathāsaritsāgara

Gopathabrāhmaṇa
GB, 1, 1, 28, 6.0 na caitat sarvaiḥ samabhihitam //
Daśakumāracarita
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 3, 166.1 āliṅgya ca māṃ sasmitaṃ samabhyadhatta dhūrta siddhaṃ te samīhetam //
DKCar, 2, 6, 22.1 sā tu paryaśrumukhī samabhyadhāt mā sma nātha matkṛte 'dhyavasyaḥ sāhasam //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
Kirātārjunīya
Kir, 7, 1.2 saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ //
Bhāratamañjarī
BhāMañj, 1, 56.2 andho bhaviṣyasītyukte tena pauṣyaḥ samabhyadhāt /
BhāMañj, 1, 658.2 harṣavistāranayano bhāradvājaḥ samabhyadhāt //
BhāMañj, 1, 1100.1 tataḥ sa hṛṣṭo drupadaṃ tamabhyetya samabhyadhāt /
BhāMañj, 7, 90.2 saha sarvairmahīpālairbhagadattaṃ samabhyadhāt //
BhāMañj, 7, 195.1 ācāryametya rādheyo gāḍhaviddhaḥ samabhyadhāt /
BhāMañj, 13, 745.2 samabhyadhātkathaṃ janturvītaśokaścarediti //
Kathāsaritsāgara
KSS, 5, 2, 93.2 tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt //