Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 63, 25.1 tatra kecid gajā mattā balinaḥ śastravikṣatāḥ /
MBh, 1, 192, 7.198 svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ /
MBh, 2, 46, 32.3 abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ //
MBh, 3, 158, 39.1 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ /
MBh, 3, 170, 27.1 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ /
MBh, 3, 171, 1.2 tato mām abhiviśvastaṃ saṃrūḍhaśaravikṣatam /
MBh, 3, 230, 26.2 gandharvān yodhayāṃcakruḥ samare bhṛśavikṣatāḥ //
MBh, 5, 182, 15.2 sa vikṣato mārgaṇair brahmarāśir dehād ajasraṃ mumuce bhūri raktam //
MBh, 5, 184, 6.1 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ /
MBh, 5, 186, 34.1 tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ /
MBh, 6, 43, 42.1 vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau /
MBh, 6, 55, 60.1 śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau /
MBh, 6, 60, 68.3 pāñcālaiḥ pāṇḍaveyaiśca divasaṃ kṣatavikṣatāḥ //
MBh, 6, 60, 74.1 śaravikṣatagātrāśca pāṇḍuputrā mahārathāḥ /
MBh, 6, 69, 22.1 tau yudhyamānau samare bhṛśam anyonyavikṣatau /
MBh, 6, 73, 37.1 athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam /
MBh, 6, 103, 6.2 nyaviśanta kuruśreṣṭha saṃgrāme kṣatavikṣatāḥ //
MBh, 7, 39, 1.2 śaravikṣatagātrastu pratyamitram avasthitam /
MBh, 7, 71, 17.1 tāvanyonyaṃ dṛḍhaṃ viddhāvanyonyaśaravikṣatau /
MBh, 7, 124, 27.2 abhivādya guruṃ jyeṣṭhaṃ mārgaṇaiḥ kṣatavikṣatau /
MBh, 7, 131, 88.1 dāritān drauṇinā bāṇair bhṛśaṃ vikṣatavigrahān /
MBh, 7, 142, 31.3 sārathistam apovāha samare śaravikṣatam //
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 7, 159, 39.1 samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm /
MBh, 7, 159, 41.1 te kṣatriyāḥ kuṇḍalino yuvānaḥ parasparaṃ sāyakavikṣatāṅgāḥ /
MBh, 8, 18, 68.1 kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ /
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
MBh, 8, 57, 19.1 virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam /
MBh, 8, 57, 52.2 yathā bhavadbhir bhṛśavikṣatāv ubhau sukhena hanyām aham adya bhūmipāḥ //
MBh, 9, 4, 39.2 śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ //
MBh, 9, 8, 13.2 aśobhata yathā nārī karajakṣatavikṣatā //
MBh, 9, 8, 20.1 udvṛttanayanaistaistu gatasattvaiḥ suvikṣataiḥ /
MBh, 9, 15, 13.1 pīḍyamānāstu śalyena pāṇḍavā bhṛśavikṣatāḥ /
MBh, 9, 18, 3.1 madrarāje mahārāja vitrastāḥ śaravikṣatāḥ /
MBh, 9, 18, 55.2 duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam //
MBh, 9, 18, 57.1 alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau /
MBh, 9, 22, 72.2 vikṣatāśca śitaiḥ śastrair abhyavartanta tāvakāḥ //
MBh, 9, 24, 38.2 apare tvabruvaṃstatra kṣatriyā bhṛśavikṣatāḥ //
MBh, 9, 28, 40.2 ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam //
MBh, 9, 28, 51.2 asmiṃstoyahrade suptaṃ jīvantaṃ bhṛśavikṣatam //
MBh, 9, 28, 54.2 bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān //
MBh, 9, 29, 15.2 bhavantaśca pariśrāntā vayaṃ ca bhṛśavikṣatāḥ /
MBh, 9, 31, 12.2 bhṛśaṃ vikṣatagātraśca śrāntavāhanasainikaḥ //
MBh, 9, 31, 50.2 bhṛśaṃ vikṣatagātraśca hatavāhanasainikaḥ //
MBh, 10, 1, 3.2 nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ //
MBh, 10, 1, 30.2 śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ //
MBh, 13, 6, 11.1 kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ /
MBh, 14, 59, 29.1 vigāhya salilaṃ tvāśu vāgbāṇair bhṛśavikṣataḥ /
Rāmāyaṇa
Rām, Ay, 9, 13.1 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
Rām, Ki, 19, 1.1 sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ /
Rām, Ki, 27, 16.2 abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti //
Rām, Su, 12, 18.2 niṣpītaśubhadantauṣṭhī nakhair dantaiśca vikṣatā //
Rām, Su, 36, 22.2 kena te nāganāsoru vikṣataṃ vai stanāntaram /
Rām, Su, 44, 34.1 sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ /
Rām, Yu, 35, 6.1 taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 68.1 suvikṣato 'pyato jīved amarmaṇi na marmaṇi /
AHS, Nidānasthāna, 13, 36.2 sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ //
AHS, Utt., 26, 11.1 atyartham asraṃ sravati prāyaśo 'nyatra vikṣate /
Kirātārjunīya
Kir, 14, 17.2 avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //
Matsyapurāṇa
MPur, 135, 81.1 vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ /
Suśrutasaṃhitā
Su, Sū., 25, 35.2 daśārdhasaṃkhyeṣvapi vikṣateṣu sāmānyato marmasu liṅgamuktam //
Viṣṇupurāṇa
ViPur, 1, 4, 28.1 prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam /
ViPur, 1, 16, 6.1 kiṃnimittam asau śastrair vikṣato ditijair mune /
Bhāratamañjarī
BhāMañj, 6, 292.2 avahāramakurvanta pāṇḍavāḥ śastravikṣatāḥ //
BhāMañj, 8, 135.1 prahāravikṣataṃ deva tvāmahaṃ draṣṭumāgataḥ /