Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 213, 60.2 abhimanyum iti prāhur ārjuniṃ puruṣarṣabham //
MBh, 3, 224, 10.2 śrutakarmārjuniścaiva śatānīkaś ca nākuliḥ /
MBh, 6, 43, 67.1 ārjunistasya samare hayān hatvā mahārathaḥ /
MBh, 6, 45, 17.2 vivyādha samare tūrṇam ārjuniṃ paravīrahā //
MBh, 6, 51, 7.1 ārjuniṃ tu tatastūrṇaṃ drauṇir vivyādha patriṇā /
MBh, 6, 51, 15.2 ārjuniṃ rathavaṃśena samantāt paryavārayan //
MBh, 6, 53, 33.2 ārjuniḥ sātyakiścaiva yayatuḥ saubalaṃ balam //
MBh, 6, 69, 26.2 cicheda citrasenasya citraṃ kārmukam ārjuniḥ /
MBh, 6, 74, 23.2 ārjuniḥ śarajālena chādayāmāsa bhārata //
MBh, 6, 77, 27.2 ārjuniḥ samare rājaṃstava putrān ayodhayat //
MBh, 6, 96, 29.1 tataḥ sa rākṣasaḥ kruddhaḥ samprāpyaivārjuniṃ raṇe /
MBh, 6, 97, 1.2 ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham /
MBh, 6, 97, 19.1 tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 6, 97, 28.2 ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha /
MBh, 6, 100, 19.1 ārjuniścitrasenena viddho bahubhir āśugaiḥ /
MBh, 6, 107, 18.1 ārjunir nṛpatiṃ viddhvā śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 112, 30.2 ārjuniṃ kosalendrastu viddhvā pañcabhir āyasaiḥ /
MBh, 7, 13, 47.2 tasyārjunir dhvajaṃ chatraṃ dhanuścorvyām apātayat //
MBh, 7, 13, 49.2 samādattārjunistūrṇaṃ pauravāntakaraṃ śaram //
MBh, 7, 13, 56.1 tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat /
MBh, 7, 25, 51.1 tam ārjunir dvādaśabhir yuyutsur daśabhiḥ śaraiḥ /
MBh, 7, 34, 3.1 ārjuniḥ kṣatradharmā ca bṛhatkṣatraśca vīryavān /
MBh, 7, 35, 12.1 sa karṇikārapravarocchritadhvajaḥ suvarṇavarmārjunir arjunād varaḥ /
MBh, 7, 35, 15.2 droṇasya miṣato vyūhaṃ bhittvā prāviśad ārjuniḥ //
MBh, 7, 35, 19.2 saṃnādayanto vasudhām abhidudruvur ārjunim //
MBh, 7, 35, 26.2 saṃcichedārjunir vṛttāṃstvadīyānāṃ sahasraśaḥ //
MBh, 7, 37, 1.3 ārjuniṃ māmakāḥ sarve ke tvenaṃ samavākiran //
MBh, 7, 37, 4.1 sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim /
MBh, 7, 37, 5.1 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān /
MBh, 7, 37, 8.1 ārjuneḥ karma tad dṛṣṭvā praṇeduśca samantataḥ /
MBh, 7, 37, 14.2 ārjuniḥ samare śūro mṛdupūrvam ayudhyata //
MBh, 7, 38, 14.2 ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva //
MBh, 7, 39, 29.2 chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat /
MBh, 7, 40, 12.2 madhye bhāratasainyānām ārjuniḥ paryavartata //
MBh, 7, 42, 6.2 tat khaṇḍaṃ pūrayāmāsa yad vyadārayad ārjuniḥ //
MBh, 7, 43, 2.1 praviśya tvārjuniḥ senāṃ satyasaṃdho durāsadām /
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 44, 1.2 ādadānastu śūrāṇām āyūṃṣyabhavad ārjuniḥ /
MBh, 7, 44, 16.2 ārjuniṃ śaravarṣeṇa samantāt paryavārayan //
MBh, 7, 44, 19.2 adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ //
MBh, 7, 45, 20.1 sa tān viddhvā śitair bāṇair vimukhīkṛtya cārjuniḥ /
MBh, 7, 45, 22.1 tatastat kuñjarānīkaṃ vyadhamaddhṛṣṭam ārjuniḥ /
MBh, 7, 45, 23.1 tataḥ krāthaḥ śaravrātair ārjuniṃ samavākirat /
MBh, 7, 45, 24.1 tānnivāryārjunir bāṇaiḥ krāthaputram athārdayat /
MBh, 7, 46, 9.2 avidhyad daśabhir bāṇair aśvatthāmānam ārjuniḥ //
MBh, 7, 46, 14.2 paśyatāṃ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ //
MBh, 7, 47, 13.1 tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat /
MBh, 7, 47, 14.1 tasyārjunir dhvajaṃ chittvā ubhau ca pārṣṇisārathī /
MBh, 7, 47, 24.1 atha karṇaḥ punar droṇam āhārjuniśarārditaḥ /
MBh, 7, 47, 35.2 ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva //
MBh, 7, 48, 36.2 pūrvaṃ nihatya saṃgrāme paścād ārjunir anvagāt //
MBh, 7, 83, 7.1 ārjunistu hayāṃstasya caturbhir niśitaiḥ śaraiḥ /
MBh, 7, 126, 20.1 yat tat sarve parābhūya paryavārayatārjunim /
MBh, 14, 65, 23.1 abravīt kila dāśārha vairāṭīm ārjuniḥ purā /
Bhāratamañjarī
BhāMañj, 5, 236.2 ārjunirdraupadeyāśca sthitā vīrā yuyutsavaḥ //