Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Laṅkāvatārasūtra
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 1, 29.1 āyuṣmatā ca khadiravanikena //
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 5.3 aśokavanikādvāre sthito muhūrtaṃ saṃcintya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
Mahābhārata
MBh, 1, 77, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MBh, 1, 77, 4.3 aśokavanikābhyāśe devayānī samāgatā /
MBh, 1, 77, 10.2 aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ //
MBh, 3, 264, 41.3 aśokavanikābhyāśe tāpasāśramasaṃnibhe //
MBh, 3, 265, 3.2 ajito 'śokavanikāṃ yayau kandarpamohitaḥ //
MBh, 3, 273, 27.1 aśokavanikāsthāṃ tāṃ rāmadarśanalālasām /
Rāmāyaṇa
Rām, Bā, 1, 58.2 dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām //
Rām, Bā, 3, 20.2 aśokavanikāyānaṃ sītāyāś cāpi darśanam //
Rām, Ār, 54, 27.1 aśokavanikāmadhye maithilī nīyatām iti /
Rām, Ār, 54, 29.2 aśokavanikāṃ jagmur maithilīṃ parigṛhya tām //
Rām, Su, 11, 55.1 aśokavanikā cāpi mahatīyaṃ mahādrumā /
Rām, Su, 11, 60.2 diśaḥ sarvāḥ samālokya aśokavanikāṃ prati //
Rām, Su, 11, 61.1 sa gatvā manasā pūrvam aśokavanikāṃ śubhām /
Rām, Su, 11, 62.2 aśokavanikā cintyā sarvasaṃskārasaṃskṛtā //
Rām, Su, 12, 11.2 aśokavanikāmadhye yathā puṣpamayo giriḥ //
Rām, Su, 12, 19.2 babhūvāśokavanikā prabhagnavarapādapā //
Rām, Su, 12, 42.1 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ /
Rām, Su, 12, 49.1 tasyāścāpyanurūpeyam aśokavanikā śubhā /
Rām, Su, 13, 15.1 aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ /
Rām, Su, 15, 24.1 aśokavanikāmadhye śokasāgaram āplutām /
Rām, Su, 16, 9.2 aśokavanikām eva prāviśat saṃtatadrumām //
Rām, Su, 40, 13.1 aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ /
Rām, Su, 55, 26.2 aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā //
Rām, Su, 56, 50.1 aśokavanikāmadhye śiṃśapāpādapo mahān /
Rām, Su, 57, 6.1 aśokavanikāmadhye rāvaṇasya durātmanaḥ /
Rām, Yu, 22, 10.1 aśokavanikāyāṃ tu praviveśa mahābalaḥ /
Rām, Yu, 22, 11.1 bhartāram eva dhyāyantīm aśokavanikāṃ gatām /
Rām, Yu, 23, 36.2 aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau //
Rām, Yu, 25, 10.2 tadbhayāccāham udvignā aśokavanikāṃ gatā //
Rām, Yu, 25, 15.2 punar evāgamat kṣipram aśokavanikāṃ tadā //
Rām, Yu, 37, 12.2 aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan //
Rām, Yu, 38, 36.2 aśokavanikām eva rākṣasībhiḥ praveśitā //
Rām, Yu, 80, 37.1 teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām /
Rām, Yu, 101, 24.1 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām /
Rām, Yu, 114, 36.1 tatrāham ekām adrākṣam aśokavanikāṃ gatām /
Rām, Yu, 116, 41.1 yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat /
Rām, Utt, 41, 1.2 praviveśa mahābāhur aśokavanikāṃ tadā //
Rām, Utt, 41, 11.2 aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ //
Rām, Utt, 42, 18.1 laṅkām api punar nītām aśokavanikāṃ gatām /
Agnipurāṇa
AgniPur, 8, 15.2 paśyāmyaśokavanikāgatāṃ laṅkāgatāṃ kila //
AgniPur, 9, 5.2 aśokavanikāṃ gatvā dṛṣṭavāñchiṃśapātale //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 92.2 aśokavanikāmadhye dṛṣṭā madanamañjukā //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
Laṅkāvatārasūtra
LAS, 1, 18.2 ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune //
LAS, 1, 35.3 anyāścāśokavanikā vanaśobhāśca tatra yāḥ //
Matsyapurāṇa
MPur, 31, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MPur, 31, 10.3 aśokavanikābhyāśe śarmiṣṭhāṃ prāpya vismitaḥ //
Bhāratamañjarī
BhāMañj, 1, 334.1 aśokavanikābhyāse sthitaṃ provāca nirjane /
Garuḍapurāṇa
GarPur, 1, 143, 30.2 apaśyajjānakīṃ tatra hyaśokavanikāsthitām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.2 aśokavanikātīrthaṃ mataṅgāśramavarṇanam //
SkPur (Rkh), Revākhaṇḍa, 231, 36.1 aśokavanikāyāśca tīrthaṃ lakṣaṃ pratiṣṭhitam /