Occurrences

Amaruśataka
Liṅgapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Śyainikaśāstra
Haṃsadūta
Janmamaraṇavicāra

Amaruśataka
AmaruŚ, 1, 48.2 karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ //
Liṅgapurāṇa
LiPur, 1, 89, 97.1 rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā /
Viṣṇupurāṇa
ViPur, 1, 6, 16.2 rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 6.2 nāśollāsau vihāyāsmād aham āse yathāsukham //
Bhāratamañjarī
BhāMañj, 13, 1461.1 nānāpuruṣasaṃvāsahāsollāsavilāsinīm /
BhāMañj, 19, 301.2 pādo gaṅgājalollāsavyāloladhavalāṃśukaḥ //
Kathāsaritsāgara
KSS, 2, 6, 13.2 sapakṣabhūbhṛdullāsaśaṅkāṃ kurvañ śatakratoḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 18.2 ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
Tantrasāra
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
Tantrāloka
TĀ, 3, 212.2 cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ //
TĀ, 3, 260.1 anullāsād upādhīnāṃ yadvā praśamayogataḥ /
TĀ, 5, 10.2 tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt //
TĀ, 5, 141.2 prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā //
TĀ, 6, 90.2 tadasatsitapakṣe 'ntaḥ praveśollāsabhāgini //
TĀ, 6, 103.2 tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ //
TĀ, 6, 148.1 brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ /
TĀ, 6, 192.2 samastakāraṇollāsapade suvidite yataḥ //
TĀ, 7, 62.1 praveśaviśrāntyullāse syātsvatryaṃśodayastadā /
TĀ, 11, 10.1 yujyate sarvatodikkaṃ svātantryollāsadhāmani /
TĀ, 11, 17.1 kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam /
Vātūlanāthasūtras
VNSūtra, 1, 9.1 devīcatuṣṭayollāsena sadaiva svaviśrāntyavasthitiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
VNSūtraV zu VNSūtra, 9.1, 5.0 mananā ca saṃkalpavikalpollāsarūpā sṛṣṭiḥ //
VNSūtraV zu VNSūtra, 9.1, 6.0 etadrūpasya devīcatuṣṭayasya ca ullāsena ghasmarasaṃvitpravāhapravṛttyā prathanena sadaiva sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitiḥ pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ //
VNSūtraV zu VNSūtra, 10.1, 2.0 tasya ullāsaḥ ahetukena kenāpi ativiśṛṅkhalataradhāmaniruttaranistaraṅgaparasvātantryavṛttyā ghasmarasaṃvitpravāhaḥ //
VNSūtraV zu VNSūtra, 11.1, 2.0 tasya udayo niyatāniyataśaktisamūhāntarodito vikāsasvabhāva ullāsaḥ //
Ānandakanda
ĀK, 1, 15, 481.1 vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ /
ĀK, 1, 15, 490.1 mahormaya ivollāsā jāyante ca punaḥ punaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 5.1 asaktaṃ laghu sollāsaṃ gatānugatamañjasā /
Śyainikaśāstra, 7, 13.2 śyenikenāmunā mokaḥ sollāsasphūrjitastataḥ //
Haṃsadūta
Haṃsadūta, 1, 18.2 vidhātavyo hallīsakadalitamallīlatikayā samantādullāsastava manasi rāsasthalikayā //
Haṃsadūta, 1, 56.1 rucīnāmullāsair marakatamayasthūlakadalī kadambāhaṃkāraṃ kavalayati yasyoruyugalam /
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 57.2 somasūryarasollāsaparasparanigharṣaṇāt /