Occurrences

Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 2, 31, 16.1 ulmuko niśaṭhaścaiva vīraḥ prādyumnir eva ca /
MBh, 3, 120, 18.1 gadolmukau bāhukabhānunīthāḥ śūraś ca saṃkhye niśaṭhaḥ kumāraḥ /
MBh, 5, 154, 16.1 sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ /
MBh, 7, 10, 28.1 ulmuko niśaṭhaścaiva jhallī babhruśca vīryavān /
MBh, 14, 65, 4.1 sāraṇena ca vīreṇa niśaṭhenolmukena ca /
Kūrmapurāṇa
KūPur, 1, 23, 78.2 tasyāmutpādayāmāsa putrau dvau niśaṭholmukau //
Viṣṇupurāṇa
ViPur, 4, 15, 20.1 baladevo 'pi revatyāṃ viśaṭholmukau putrāv ajanayat //
ViPur, 5, 25, 19.2 upayeme balastasyāṃ jajñāte niśaṭholmukau //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 16.2 agniṣṭomamatīrātraṃ pradyumnaṃ śibimulmukam //
BhāgPur, 4, 13, 17.1 ulmuko 'janayatputrānpuṣkariṇyāṃ ṣaḍ uttamān /
Garuḍapurāṇa
GarPur, 1, 139, 59.2 niśaṭhaścolmuko jāto devakyāṃ ṣaṭ ca jajñire //