Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 61, 83.28 ugro bhīmaratho vīro vīrabāhur alolupaḥ /
MBh, 1, 108, 12.1 ugro bhīmaratho vīro vīrabāhur alolupaḥ /
MBh, 2, 4, 23.3 cāṇūro devarātaśca bhojo bhīmarathaśca yaḥ //
MBh, 6, 60, 25.1 ugro bhīmaratho bhīmo bhīmabāhur alolupaḥ /
MBh, 6, 60, 31.1 bhīmaṃ bhīmarathaṃ cobhau bhīmaseno hasann iva /
MBh, 7, 19, 13.1 jayadratho bhīmarathaḥ sāṃyātrikasabho jayaḥ /
MBh, 7, 24, 26.1 atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ /
Harivaṃśa
HV, 23, 57.1 atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ /
HV, 23, 65.1 aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai /
HV, 26, 22.2 jīmūtaputro vṛkatis tasya bhīmarathaḥ sutaḥ //
HV, 26, 23.1 atha bhīmarathasyāsīt putro navarathas tathā /
Kūrmapurāṇa
KūPur, 1, 23, 13.1 tasya bhīmarathaḥ putraḥ tasmānnavaratho 'bhavat /
Liṅgapurāṇa
LiPur, 1, 68, 43.2 jīmūtaputro vikṛtis tasya bhīmarathaḥ sutaḥ //
LiPur, 1, 68, 44.1 atha bhīmarathasyāsītputro navarathaḥ kila /
Matsyapurāṇa
MPur, 44, 41.1 jīmūtaputro vimalastasya bhīmarathaḥ sutaḥ /
MPur, 44, 41.2 suto bhīmarathasyāsīt smṛto navarathaḥ kila //
Viṣṇupurāṇa
ViPur, 4, 8, 11.1 tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ tasyāpi divodāsaḥ tasyāpi pratardanaḥ //
ViPur, 4, 12, 41.2 tasyāpi jīmūtaḥ tataś ca vikṛtiḥ tataś ca bhīmarathaḥ /
Bhāratamañjarī
BhāMañj, 6, 306.2 bhīmamugraṃ bhīmarathaṃ bhīmabāhumalolupam //
Garuḍapurāṇa
GarPur, 1, 87, 16.2 gaṇā indraḥ śibis tasya śatrur bhīmarathāḥ smṛtāḥ //
GarPur, 1, 87, 17.1 hariṇā kūrmarūpeṇa hato bhīmaratho 'suraḥ /
GarPur, 1, 139, 11.1 bhīmarathaḥ ketumato divodāsastadātmajaḥ /
GarPur, 1, 139, 34.1 jīmūtādvikṛtirjajñe tato bhīmaratho 'bhavat /