Occurrences

Taittirīyopaniṣad
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Śivasūtravārtika

Taittirīyopaniṣad
TU, 1, 10, 1.4 iti triśaṅkorvedānuvacanam //
Mahābhārata
MBh, 1, 65, 34.3 guruśāpahatasyāpi triśaṅkoḥ śaraṇaṃ dadau /
MBh, 1, 65, 34.7 nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ //
MBh, 2, 11, 52.4 ikṣvākūṇāṃ kule jātastriśaṅkur nāma pārthivaḥ /
MBh, 13, 3, 9.1 triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam /
MBh, 13, 17, 93.2 śaṅkustriśaṅkuḥ sampannaḥ śucir bhūtaniṣevitaḥ //
MBh, 13, 17, 100.2 ajaikapācca kāpālī triśaṅkur ajitaḥ śivaḥ //
Rāmāyaṇa
Rām, Bā, 56, 10.2 triśaṅkur iti vikhyāta ikṣvākukulanandanaḥ //
Rām, Bā, 56, 14.1 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram /
Rām, Bā, 57, 1.1 tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam /
Rām, Bā, 59, 2.1 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ /
Rām, Bā, 59, 12.1 sruvam udyamya sakrodhas triśaṅkum idam abravīt /
Rām, Bā, 59, 16.1 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ /
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Bā, 59, 31.2 avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ //
Rām, Bā, 69, 21.1 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ /
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Ay, 36, 10.1 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api /
Rām, Ay, 102, 10.2 tasmāt pṛthor mahārājas triśaṅkur udapadyata /
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Yu, 4, 44.1 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ /
Divyāvadāna
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 245.0 sapta kṣāranadīḥ samatikramya triśaṅkur nāma parvataḥ //
Divyāv, 8, 246.0 triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ //
Divyāv, 8, 246.0 triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ //
Divyāv, 8, 248.0 triśaṅkuparvatamatikramya triśaṅkur nāma nadī //
Divyāv, 8, 249.0 triśaṅkavo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake 'ntargatāstiṣṭhanti //
Divyāv, 8, 252.0 yathā triśaṅkuḥ parvataḥ evaṃ triśaṅkukā nāma nadī //
Harivaṃśa
HV, 10, 18.2 triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ //
HV, 10, 18.2 triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ //
HV, 10, 19.2 tena tasmai varaṃ prādān muniḥ prītas triśaṅkave /
Liṅgapurāṇa
LiPur, 1, 66, 7.2 sarvalokeṣu vikhyātastriśaṅkuriti vīryavān //
LiPur, 1, 66, 8.2 viśvāmitro mahātejā varaṃ dattvā triśaṅkave //
LiPur, 2, 5, 6.1 triśaṅkordayitā bhāryā sarvalakṣaṇaśobhitā /
Matsyapurāṇa
MPur, 16, 16.2 triśaṅkur barbaradrāvavītadraviḍakoṅkaṇān //
Viṣṇupurāṇa
ViPur, 4, 3, 14.4 tasmātsatyavrato yo 'sau triśaṅkusaṃjñām avāpa /
ViPur, 4, 3, 25.1 triśaṅkor hariścandras tasmācca rohitāśvas tataśca harito haritasya cañcuś cañcorvijayavasudevau ruruko vijayād rurukasya vṛkaḥ //
Bhāratamañjarī
BhāMañj, 13, 1103.2 triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ //
Garuḍapurāṇa
GarPur, 1, 138, 28.1 yastriśaṅkuḥ samākhyāto hariścandro 'bhavattataḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 29.0 mūlād adho 'varohasya nirodhāc ca triśaṅkuvat //