Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Ca, Śār., 5, 4.1 tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa /
Ca, Cik., 1, 4, 36.1 yathāsthūlam anirvāhya doṣāñchārīramānasān /
Mahābhārata
MBh, 13, 130, 19.2 vistareṇārthasampanno yathāsthūlam udāhṛtaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 84.2 iti dravaikadeśo 'yaṃ yathāsthūlam udāhṛtaḥ //
AHS, Sū., 10, 40.1 rasānāṃ yaugikatvena yathāsthūlaṃ vibhajyate /
AHS, Sū., 25, 4.1 vikalpya kalpayet buddhyā yathāsthūlaṃ tu vakṣyate /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 8.4 paraṃ cāto rasavīryādibhedena yathāsthūlamauṣadhaikadeśa upadiśyate //
ASaṃ, 1, 22, 5.9 tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante /
Suśrutasaṃhitā
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Utt., 26, 46.1 etāvanto yathāsthūlamuttamāṅgagatā gadāḥ /