Occurrences

Vaikhānasagṛhyasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 18.0 pariṣicya vaiśvadevaṃ vaiṣṇavaṃ mūlahomāṅgahomau hutvā viṣṇuryoniṃ kalpayatv ity upagamanam ity eke //
Kūrmapurāṇa
KūPur, 1, 1, 13.1 brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca /
Liṅgapurāṇa
LiPur, 1, 39, 61.2 brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā //
LiPur, 1, 64, 121.1 prasādādvaiṣṇavaṃ cakre purāṇaṃ vai parāśaraḥ /
LiPur, 1, 97, 8.2 ahameva bhavatvaṃ ca brahmatvaṃ vaiṣṇavaṃ tathā //
Matsyapurāṇa
MPur, 53, 16.2 yatprāha dharmānakhilāṃstadyuktaṃ vaiṣṇavaṃ viduḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
Viṣṇupurāṇa
ViPur, 3, 6, 21.1 brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā /
ViPur, 3, 6, 25.2 etadvaiṣṇavasaṃjñaṃ vai pādmasya samanantaram //
Garuḍapurāṇa
GarPur, 1, 83, 31.1 aindre vā naratīrthe ca vāsave vaiṣṇave tathā /
Kṛṣiparāśara
KṛṣiPar, 1, 75.2 dhruve ca vaiṣṇave haste mūle śakre caran kujaḥ /
Ānandakanda
ĀK, 2, 1, 131.2 māṇivandhyaṃ vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ //
ĀK, 2, 3, 17.1 mriyate gandhayogādyair vaiṣṇavena vipadyate /
Haribhaktivilāsa
HBhVil, 1, 124.1 vaiṣṇave ca /
HBhVil, 3, 80.1 vaiṣṇave /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 33.2 tṛtīyaṃ vaiṣṇavaṃnāma trayoviṃśatisaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 18.1 vārāhaṃ yanmayā dṛṣṭaṃ vaiṣṇavaṃ cāṣṭamaṃ param /