Occurrences

Mahābhārata
Harivaṃśa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 41.1 tataścārghābhiharaṇaṃ śiśupālavadhastataḥ /
MBh, 1, 2, 99.4 rājasūye 'rghasaṃvāde śiśupālavadhastathā //
MBh, 1, 61, 5.2 sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ //
MBh, 1, 177, 20.5 damaghoṣātmajaścaiva śiśupālo mahābalaḥ /
MBh, 1, 177, 20.8 śiśupālaśca vikrānto jarāsaṃdhastathaiva ca //
MBh, 1, 178, 17.11 damaghoṣātmajo vīraḥ śiśupālo mahāmatiḥ /
MBh, 1, 192, 7.20 caidyaśca puruṣavyāghraḥ śiśupālaḥ pratāpavān /
MBh, 1, 197, 21.3 caidyaśca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ //
MBh, 2, 4, 26.2 śiśupālaḥ sahasutaḥ karūṣādhipatistathā /
MBh, 2, 13, 9.2 rājan senāpatir jātaḥ śiśupālaḥ pratāpavān //
MBh, 2, 13, 60.4 karṇaṃ ca śiśupālaṃ ca rukmiṇaṃ ca dhanurdharam /
MBh, 2, 26, 11.2 śiśupālaṃ mahāvīryam abhyayājjanamejaya //
MBh, 2, 26, 16.2 satkṛtaḥ śiśupālena yayau sabalavāhanaḥ //
MBh, 2, 31, 14.1 śiśupālo mahāvīryaḥ saha putreṇa bhārata /
MBh, 2, 33, 31.2 śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame //
MBh, 2, 34, 1.1 śiśupāla uvāca /
MBh, 2, 34, 23.1 ityuktvā śiśupālastān utthāya paramāsanāt /
MBh, 2, 35, 1.2 tato yudhiṣṭhiro rājā śiśupālam upādravat /
MBh, 2, 35, 26.1 ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate /
MBh, 2, 35, 29.1 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati /
MBh, 2, 37, 10.1 pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ /
MBh, 2, 37, 11.2 yad asya śiśupālasthaṃ tejastiṣṭhati bhārata //
MBh, 2, 38, 1.1 śiśupāla uvāca /
MBh, 2, 39, 1.1 śiśupāla uvāca /
MBh, 2, 39, 16.1 śiśupālastu saṃkruddhe bhīmasene narādhipa /
MBh, 2, 40, 21.2 śiśupālasyāparādhān kṣamethāstvaṃ mahābala //
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 41, 6.1 śiśupāla uvāca /
MBh, 2, 42, 17.1 tatastad vacanaṃ śrutvā śiśupālaḥ pratāpavān /
MBh, 2, 43, 22.1 paśya sātvatamukhyena śiśupālaṃ nipātitam /
MBh, 3, 13, 27.1 jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha /
MBh, 3, 15, 3.2 damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ //
MBh, 3, 15, 12.2 śiśupālavadhāmarṣād gamayiṣye yamakṣayam //
MBh, 3, 15, 13.2 śiśupālo mahīpālas taṃ vadhiṣye mahītale //
MBh, 3, 48, 24.3 dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca //
MBh, 5, 22, 26.1 yaśomānau vardhayan yādavānāṃ purābhinacchiśupālaṃ samīke /
MBh, 5, 128, 47.1 jarāsaṃdhaśca vakraśca śiśupālaśca vīryavān /
MBh, 5, 168, 8.1 śiśupālasuto vīraścedirājo mahārathaḥ /
MBh, 7, 22, 15.1 putraṃ tu śiśupālasya narasiṃhasya māriṣa /
MBh, 8, 4, 82.1 putras tu śiśupālasya suketuḥ pṛthivīpate /
MBh, 8, 33, 22.1 yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ /
MBh, 12, 4, 6.1 śiśupālo jarāsaṃdho bhīṣmako vakra eva ca /
MBh, 14, 84, 3.1 śarabheṇārcitastatra śiśupālātmajena saḥ /
Harivaṃśa
HV, 24, 20.2 śrutaśravāyāṃ caidyas tu śiśupālo mahābalaḥ //
Viṣṇupurāṇa
ViPur, 4, 14, 45.1 tasyāṃ ca śiśupālam utpādayāmāsa //
ViPur, 4, 14, 50.1 punaś cedirājasya damaghoṣasyātmajaḥ śiśupālanāmābhavat //
ViPur, 4, 14, 51.1 śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāṃ cakāra //
ViPur, 4, 15, 2.2 samprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 5, 26, 3.1 dadau ca śiśupālāya jarāsaṃdhapracoditaḥ /
ViPur, 5, 26, 4.2 bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ //
ViPur, 5, 26, 7.2 śiśupālajarāsaṃdhaśālvādyāśca mahībhṛtaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 135.2 śiśupālaścāsya vadhyā vainateyastu vāhanam //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 48.1 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
Bhāratamañjarī
BhāMañj, 7, 412.2 droṇāya prāhiṇoddīptāṃ śiśupālasuto balī //
BhāMañj, 7, 689.2 ekalavyajarāsaṃdhaśiśupālādayo mayā //
Garuḍapurāṇa
GarPur, 1, 73, 9.1 girikācaśiśupālau kācasphaṭikāśca dhūmanirbhinnāḥ /
GarPur, 1, 144, 10.2 balaśca śiśupālaśca hataśca dvividaḥ kapiḥ //
Haribhaktivilāsa
HBhVil, 3, 124.2 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 20.2 tasyeyaṃ dīyatāṃ kanyā śiśupālasya bhīṣmaka //
SkPur (Rkh), Revākhaṇḍa, 142, 21.2 bhīṣmakena tato dattā śiśupālāya rukmiṇī //
SkPur (Rkh), Revākhaṇḍa, 143, 5.2 śiśupālaṃ jarāsaṃdhaṃ jaghnatur balakeśavau //