Occurrences

Vaikhānasagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti

Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 6.0 tamenaṃ kriyāyuktaṃ puṇyakṛttamaṃ brahmaśarīramityācakṣate //
Ṛgveda
ṚV, 9, 83, 4.2 gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata //
Mahābhārata
MBh, 2, 28, 21.1 vareṇa chandayāmāsa taṃ nṛpaṃ sviṣṭakṛttamaḥ /
MBh, 6, BhaGī 4, 36.1 api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
MBh, 6, BhaGī 18, 69.1 na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
MBh, 6, 50, 86.2 bhīmasātyakayor anyaḥ prāṇebhyaḥ priyakṛttamaḥ //
MBh, 7, 169, 16.1 tasyāpi tava sodaryo nihantā pāpakṛttamaḥ /
MBh, 8, 24, 38.1 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam /
MBh, 9, 60, 33.2 ghaṭotkace vyaṃsayathāḥ kastvattaḥ pāpakṛttamaḥ //
MBh, 12, 27, 18.2 jyeṣṭhaṃ bhrātaram atyugraṃ ko mattaḥ pāpakṛttamaḥ //
MBh, 12, 60, 50.1 steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ /
MBh, 12, 90, 10.1 saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ /
MBh, 12, 228, 6.1 yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ /
Manusmṛti
ManuS, 4, 255.2 sa pāpakṛttamo loke stena ātmāpahārakaḥ //
ManuS, 8, 345.2 sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ //
Kūrmapurāṇa
KūPur, 1, 29, 65.1 mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ /
KūPur, 1, 29, 76.2 yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ //
KūPur, 1, 31, 27.2 tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 129.1 balavāṃścopaśāntaś ca purāṇaḥ puṇyakṛttamaḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 30.1 satyānṛtavibhāgasya toyāgnī spaṣṭakṛttamau /