Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāśikāvṛtti
Rasārṇavakalpa

Mahābhārata
MBh, 1, 162, 10.4 unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ //
MBh, 12, 325, 4.6 mahāyāmya saṃjñāsaṃjña tuṣita mahātuṣita pratardana parinirmita vaśavartin aparinirmita yajña mahāyajña /
MBh, 14, 36, 15.1 anārjavam asaṃjñatvaṃ karma pāpam acetanā /
Rāmāyaṇa
Rām, Ay, 34, 3.1 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ /
Rām, Yu, 72, 16.2 karotyasaṃjñān saṃgrāme devān savaruṇān api //
Rām, Utt, 47, 2.1 sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.44 pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām /
Rasārṇavakalpa
RAK, 1, 432.1 pibenmadhughṛtair yuktamasaṃjño bhavati kṣaṇāt /