Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 46.1 siddhaṃ sārasvataṃ sarpir vāṅmedhāsmṛtivahnikṛt /
Kūrmapurāṇa
KūPur, 1, 33, 15.2 sārasvataṃ prabhāsaṃ ca bhadrakarṇaṃ hradaṃ śubham //
Matsyapurāṇa
MPur, 101, 18.2 etatsārasvataṃ nāma rūpavidyāpradāyakam //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 45.1 saubharyutaṅkaśibidevalapippalādasārasvatoddhavaparāśarabhūriṣeṇāḥ /
Bhāratamañjarī
BhāMañj, 10, 47.2 tataḥ sārasvate kuñje yatrendro namucervadhāt //
BhāMañj, 10, 52.1 tataḥ sārasvataṃ tīrthamāsasāda halāyudhaḥ /
Garuḍapurāṇa
GarPur, 1, 83, 32.1 gāyatre caiva sāvitre tīrthe sārasvate tathā /
Ānandakanda
ĀK, 1, 12, 119.2 hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet //
ĀK, 1, 21, 40.2 eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 19.1 sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 30.2 jambukeśvaratīrthaṃ ca sārasvatam ataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 40.2 brahmodaṃ śāṅkaraṃ saumyaṃ sārasvatamataḥ param //