Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa

Arthaśāstra
ArthaŚ, 2, 8, 32.1 niṣpattau nikṣiped vādam ātmānaṃ vāpavāhayet /
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 12, 40.2 īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet //
Mahābhārata
MBh, 7, 99, 25.2 trigartasenāpatinā svarathenāpavāhitaḥ //
MBh, 9, 41, 35.1 tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam /
Rāmāyaṇa
Rām, Bā, 1, 42.1 tena māyāvinā dūram apavāhya nṛpātmajau /
Rām, Ay, 7, 22.1 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu /
Rām, Ay, 9, 12.2 apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ //
Rām, Ay, 40, 14.3 upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam //
Rām, Ār, 51, 4.2 mamāpavāhito bhartā mṛgarūpeṇa māyayā /
Rām, Ār, 57, 23.2 mṛgarūpeṇa yenāham āśramād apavāhitaḥ //
Rām, Yu, 69, 10.2 vidheyāśvasamāyuktaḥ sudūram apavāhitaḥ //
Rām, Yu, 92, 30.2 śanair yuddhād asaṃbhrānto rathaṃ tasyāpavāhayat //
Rām, Yu, 93, 4.2 tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ //
Rām, Yu, 93, 22.1 na mayā svecchayā vīra ratho 'yam apavāhitaḥ /
Rām, Utt, 28, 17.2 daiteyastena saṃgṛhya śacīputro 'pavāhitaḥ //
Daśakumāracarita
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 156.1 apavāhya ca kvacana jīrṇodyāne śākhāgrāhikayā cāvātarāva //
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
Kāmasūtra
KāSū, 6, 3, 6.2 asāraṃ tu niṣpratipattikam upāyayo 'pavāhayet /
Matsyapurāṇa
MPur, 150, 242.3 apavāhya rathaṃ dūramanayatkālaneminaḥ //