Occurrences

Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 66, 4.2 utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī /
MBh, 1, 179, 22.5 ādāya śuklaṃ varamālyadāma jagāma kuntīsutam utsmayantī /
MBh, 3, 233, 14.2 utsmayantas tadā pārtham idaṃ vacanam abruvan //
MBh, 5, 159, 5.2 utsmayann iva dāśārhaḥ kaitavyaṃ pratyabhāṣata //
MBh, 5, 164, 31.2 utsmayann abhyupaityeṣa parān rathapathe sthitān //
MBh, 7, 28, 10.2 vivyādha daśabhistūrṇam utsmayan parvatādhipam //
MBh, 7, 74, 35.1 tāṃstu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ /
MBh, 7, 75, 12.1 athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata /
MBh, 7, 96, 32.1 utsmayan vṛṣṇiśārdūlastathā bāṇaiḥ samāhataḥ /
MBh, 7, 104, 26.2 dhanurjyām achinat tūrṇam utsmayan pāṇḍunandanaḥ //
MBh, 7, 114, 46.1 utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ /
MBh, 7, 114, 68.2 utsmayann iva rādheyo bhīmasenam uvāca ha //
MBh, 7, 141, 18.2 śātayāmāsa samare tarasā drauṇir utsmayan //
MBh, 7, 150, 20.2 utsmayann iva rādheyastvaramāṇo 'bhyavārayat //
MBh, 7, 163, 33.2 yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan //
MBh, 7, 168, 2.2 utsmayann iva kaunteyam arjunaṃ bharatarṣabha //
MBh, 8, 69, 13.1 īṣad utsmayamānas tu kṛṣṇo rājānam abravīt /
MBh, 9, 16, 32.2 nādaṃ ca cakrur bhṛśam utsmayantaḥ śaṅkhāṃśca dadhmuḥ śaśisaṃnikāśān //
MBh, 9, 18, 30.2 duryodhanastadā sūtam abravīd utsmayann iva //
MBh, 9, 57, 32.2 īṣad utsmayamānastu sahasā prasasāra ha //
MBh, 9, 61, 20.2 īṣad utsmayamānaśca bhagavān keśavo 'rihā /
MBh, 12, 274, 48.1 parāṃ ca prītim agamad utsmayaṃśca pinākadhṛk /
MBh, 12, 308, 18.1 janako 'pyutsmayan rājā bhāvam asyā viśeṣayan /
MBh, 13, 10, 37.2 utsmayan prāhasaccāpi dṛṣṭvā rājā purohitam /
MBh, 13, 10, 38.2 utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt //
MBh, 13, 121, 6.1 tam utsmayantaṃ samprekṣya maitreyaḥ kṛṣṇam abravīt /
Rāmāyaṇa
Rām, Ay, 10, 16.2 tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ //
Rām, Ār, 41, 41.2 utsmayitvā tu bhagavān vātāpim idam abravīt //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 35.2 trīn atyaroca upalabhya tato vibhūtiṃ lokān sa māṃ vyasṛjadutsmayatīṃ tadante //
BhāgPur, 3, 2, 6.2 vimṛjya netre viduraṃ prītyāhoddhava utsmayan //
BhāgPur, 3, 15, 42.1 atropasṛṣṭam iti cotsmitam indirāyāḥ svānāṃ dhiyā viracitaṃ bahusauṣṭhavāḍhyam /