Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Mahābhārata
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Śyainikaśāstra

Jaiminīyabrāhmaṇa
JB, 1, 153, 13.0 tān kāleyenaiva kāleyād akālayanta //
JB, 1, 153, 14.0 yad akālayanta tat kāleyasya kāleyatvam //
JB, 1, 153, 15.0 kālayate vai dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 153, 17.0 tān kāleyenaivānuparyāyam akālayanta //
JB, 1, 153, 18.0 yad anuparyāyam akālayanta tad v eva kāleyasya kāleyatvam //
JB, 1, 153, 19.0 anuparyāyam eva dviṣantaṃ bhrātṛvyaṃ kālayate ya evaṃ veda //
JB, 1, 153, 21.0 yajñena ca vāva te tān stomena cākālayanta //
JB, 1, 153, 22.0 yajñena caiva stomena ca dviṣantaṃ bhrātṛvyaṃ kālayate ya evaṃ veda //
JB, 1, 154, 13.0 paśubhir vāva te tān akālayanta //
Pañcaviṃśabrāhmaṇa
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 2.0 ebhyo vai lokebhyo bhrātṛvyaṃ kālayate ya evaṃ veda //
Mahābhārata
MBh, 1, 112, 11.2 prācyān udīcyān madhyāṃśca dakṣiṇātyān akālayat //
MBh, 1, 128, 4.62 kālayan rathanāgāśvān saṃcacāra vṛkodaraḥ /
MBh, 1, 165, 22.1 kaśādaṇḍapratihatā kālyamānā tatastataḥ /
MBh, 1, 165, 33.1 kaśāgradaṇḍābhihatā kālyamānā tatastataḥ /
MBh, 1, 165, 38.2 astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ /
MBh, 1, 165, 39.3 sā gaustat sakalaṃ sainyaṃ kālayāmāsa dūrataḥ //
MBh, 1, 165, 40.1 viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam /
MBh, 3, 137, 17.1 sa kālyamāno ghoreṇa śūlahastena rakṣasā /
MBh, 3, 229, 5.2 bālavatsāś ca yā gāvaḥ kālayāmāsa tā api //
MBh, 4, 30, 7.2 gavāṃ śatasahasrāṇi trigartāḥ kālayanti te /
MBh, 4, 33, 5.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 33, 10.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 35, 3.1 gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe /
MBh, 6, 74, 29.2 kālayāmāsa balavān pālaḥ paśugaṇān iva //
MBh, 6, 104, 22.2 samprādravad diśo rājan kālyamānaṃ mahārathaiḥ //
MBh, 6, 105, 16.2 pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge //
MBh, 6, 105, 17.2 tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana //
MBh, 7, 25, 40.1 te gajasthena kālyante bhagadattena pāṇḍavāḥ /
MBh, 7, 25, 42.1 bhagadattena samare kālyamāneṣu pāṇḍuṣu /
MBh, 7, 34, 26.1 śiśunaikena saṃgrāme kālyamānāni saṃghaśaḥ /
MBh, 7, 70, 32.1 tathaiva pārṣatenāpi kālyamānaṃ balaṃ tava /
MBh, 7, 93, 1.2 kālyamāneṣu sainyeṣu śaineyena tatastataḥ /
MBh, 7, 104, 7.1 kālyamānān hi me putrān bhīmenāvekṣya saṃyuge /
MBh, 7, 148, 18.2 nāśaknuvann avasthātuṃ kālyamānā mahātmanā //
MBh, 7, 148, 42.2 kālyamānā yathā gāvaḥ pālena raṇamūrdhani //
MBh, 8, 33, 45.1 kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 56, 44.3 kālayāmāsa tat sainyaṃ yathā paśugaṇān vṛkaḥ //
MBh, 9, 35, 19.2 ekataśca dvitaścaiva pṛṣṭhataḥ kālayan paśūn //
MBh, 12, 220, 40.2 kāle pariṇate kālaḥ kālayiṣyati mām iva //
Matsyapurāṇa
MPur, 141, 69.2 parānnānyabhikāṅkṣantaḥ kālyamānā itastataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 3.2 sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //
Viṣṇupurāṇa
ViPur, 5, 6, 26.2 yūthaśo vatsapālāṃśca kālayanto vrajaukasaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 1.3 kālyamāno 'pi balino vāyor iva ghanāvaliḥ //
BhāgPur, 4, 5, 8.2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate //
BhāgPur, 4, 24, 65.1 sa eṣa lokānaticaṇḍavego vikarṣasi tvaṃ khalu kālayānaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 49.1 tāroccāraiḥ kālyamānā purovātaṃ dvibhis tribhiḥ /
Śyainikaśāstra, 3, 50.1 pṛṣṭhato nibiḍībhūtaiḥ kālyante yatra vai mṛgāḥ /